पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३, १] "मानाभ्युपाया महर्षिभिस्तस्य सेवाशु यज्ञ नं दशमं मण्डलम् पदय महात्मनो far प्रदिष्टा डो भवद्भि हेतुवादैर्भविताऽऽत्मलाभ ॥ २३ ॥ [ ३३ ] "कवय ऐलूप ऋषि । १ विवे देवा देवता, २, ३ इन्द्र, ४, ५ पुरश्रवण- प्रथमा निष्टुप्, द्वितीयातृतीये स्त्रासदस्यव २०९ उपगधवा मित्रातिथि | प्रगाथ (= २ बृहती, ३ सतोबृहती ), शिष्टा गामध्य । प्र मा॑ यु॒युद्धे प्र॒युजो॒ जना॑नां॒ां वहा॑मि स्म पू॒प॒ण॒मन्त॑रेण । विश्वे॑ दे॒वास॒ो अध॒ माम॑रक्षन् दु॒ःशास॒राग॒ादति॒ घोप॑ आसीत् ॥ १ ॥ प्र । मा॒ा । यु॒यु॒ध्ने॒ । प्र॒ऽयुज॑ । जना॑नाम् | वहा॑मि । स्म॒ | पू॒षण॑म् । अन्त॑रेण । निश्वे॑ । दे॒वास॑ । अध॑ । माम् । अ॒रक्षन् । दु॒ ऽशासु॑ । आ । अ॒गा॒ात् । इति॑ । घोष॑ । आ॒सीत् ॥ उद्गीथ० उत्तर सूक्त 'प्रमा, इति नवचे' वैश्वदेव कवयो ददर्श मा माम् कघपम् प्रयुयुने जगति स्थित्यर्थं यागकर्मणि दवयागकर्मणि प्रयुक्तवन्तो विश्वे देवा । कीदृशा । प्रयुन घनदानेन प्रयोक्तार । केपाम् । जनानाम्' यजमानानाम् । तैश्च देवयागकर्मणि प्रयुक्त सन् अहम् बहामि स्म 'स्मोत्तरे लडूच' ( पा ३, ३, १७६ ) इति स्मशब्दयोगात् भूते लढवानमि प्रापितवानस्मि स्तुतीईवीपि च पूपणम् आदित्य प्रति व स्थितो वहामि स उच्यते-- देवयागकर्मणि अन्तरेण मध्येन | कस्य सामर्थ्याद् अनीना देवाना द्यावापृथिव्योर्वा । प्रयुज्य च विश्वे देवास सर्वे देवा अघ अथ माम् यजमान कवपाख्यम् अरक्षन् रक्षितवन्त कुत । दुश्शालु दुश्शासनात् शनोरसुरराक्षसादिकात् । रक्षितॄणा च आ अगात् सर्वस्य लोकस्य कर्णपथमागत जहि' इत्यादिशब्द आसीत् अभूदुचनम् । एवमतीते काले मे सप्रसादा आसु ॥ १ ॥ लट् | तेषा देवानाम् घोष 'जद्दि सर्वेण श्रूयत इति एतत् प्रगाथ परा गायत्र्यो द्वे वेङ्कट० कप । कारयायन (ऋअ २, १०, ३३ ) - 'प्र माद्या वैश्वदेव्यैन्द्र कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुति पराभिर्मृत मित्रातियौ राज्ञि तस्नेहाइपिरुपमश्रवण पुत्रमस्य मा प्रयुक्तवन्त कुरुश्रवण जनानाम् प्रयोक्तारो देवा । ब्यशोच्यत्' इति । 'ऐन्द्राममेकादशकपाल निर्वपेत् वहामि स्म अहम् पूषणम् मार्गे अध्वर्ना पतिं अति सर्वेषाम् सखायम् । ● । महामनोन विश', ११ नास्ति वि ४४, “त्ययेयोग' वि स्पर्थयो क्ष ५ तेयाँ मूको श्र ४२० २२. नास्ति मूको. ३ पञ्चर्चम् मूको. ६ नास्ति मूको,