पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३७८ ऋग्वदे सभाष्ये [ अ अ ८ व चेङ्कट० यस्य स्वभूसा तिस अश्वा रथे स्थितम् माम् यहन्ति सुष्टुतम् अहम् स्तवे पुरुश्रवण बहुदक्षिण अस्मिन् यज्ञे। इति प्रष्टिवाहिनँ रथ परिगृद्याऽऽशास्ते ॥ ५ ॥ इति सप्तमाष्टके अष्टमाध्याये प्रथमो वर्ग # १ यस्य॒ प्रस्वा॑दस॒ो गिर॑ उप॒मश्र॑वसः पि॒तुः । क्षेनं॒ न र॒ण्यमूचुपै ॥ ६ ॥ यस्यै । स्वद । गरे । उप॒मस । पि॒तु । क्षेत्र॑म् | न । र॒ण्यम् । ऊ॒चुप॑ ॥ ६ ॥ उद्गीध० 'यस्य प्रस्वादसो गिर' इत्यनेन सूतशेपभूतेन चतुर्ऋचेन वर्गेण मृते देहान्तर गते सति मित्रातिथिनाम्नि नृप राजनि उपमधयोनाघ्नः मित्रातिथे राज्ञ पुत्रस्य शोक स्नेहादेवापानुदद् अपनीतवानृपि कथप यस्य ऊचुपे इत्यनयो सामानाधिकरण्याद् ऊचुपे इति पश्ययें चतुर्थी । रिड घात्र धर्तमाने 'छ सिल' (पा ३, ४, ६ ) इति । यस्य मित्रातिथिनाम्न्नो राश उपमश्रवस तव पितृ ऋचुपे ध्रुवत भापमाणस्य प्रस्वादस प्रकर्षणाखाद्या मधुरा गिर वाच दृष्टा तेन तुल्यत्वसामर्थ्यात रण्वा रमणीया चित्तप्रीतिकरा इत्यर्थं किमिय क्षेत्रम् न रण्वम् यथा क्षेत्र मीह्यादिसस्य सम्पन्न रच रमणीय चित्तप्रीतिकरम् एवम् । वाक्यार्थ स्यापरिसमाप्तत्वाद् उत्तरया एकराक्यता योग्या ॥ ६ ॥ ♥ चेङ्कट० यस प्रकर्पेण स्वादयिष्य' गिर उपमश्रवस पितृ मित्रातिथे, यथा रमणीयम् क्षेत्रम् दानार्थ सम्पग्रसहय' सेवमानाय दरिद्वाय स्वादस इत्युत्तरत्र सम्बन्ध ॥ ६ ॥ अधि॑ि पु॒नोपमश्रवो॒ नपा॑न्मिनातिथेरिहि । पि॒तुष्टि॑ अस्म चन्द्रि॒ता ॥ ७॥ अधि॑ । पु॒त्र॒ । उप॒म॒ऽच॒व॒ । नपा॑त् । मि॒त्र॒ऽअ॒ति॒थे । इ॒हि॒ । पि॒तु । ते॒ | अ॒स्मि॒ | व॒न्दि॒ता ॥७॥ उद्गीथ० पुत्रेति प्रियवचनेन' सम्बोध्य हे "नपात् । पुत्रक मित्रातिथे उपमश्रव ! उपमनवसम् ऋषिराह कवप हे पुत्र ! मित्रातिथिनाम्नो राज्ञ अधि इहि अवगच्छ अवजानीहि । किम् । उच्यते—पितु ते अस्मि वन्दिा | पूर्वम्यासूचि यस्येति श्रुते तस्येयध्याहार्यम् । तस्य पितु ते तब उपमश्रवस सम्बन्धि अभिवामि वन्दिता स्तोता पुरोहित ऋत्वि वेत्यर्थ । एवं सति १९९व चाइ चतुत्यशोकौ । एतज्ज्ञात्वा मा शोक कार्यों । अह तद पितृस्थानीयो जीवामीत्यभिप्राय ॥ ७ ॥ वेङ्कट० हे पुन[ उपमनव । मिनातिथ नपात्! अपातयित । माम् अधि गच्छ मत्सभीषम् आगच्छ । पितु तव अहम् अस्मि स्तोता | मझ धन प्रयच्छ" इति ॥ ७ ॥ ६ १पृष्टि मूको २ प्रतिगृ वि. ख मूको “ र मूको १० १० १योपमश्रव मूको १४. नास्ति वि अ. १५ ३३ नास्ति मूको. ४ा सवणसरय वि अ', सवन्तसनयि मूको ८ भाव छन् प्राणात्रक वि. १२ १२ त्वाच्चा भूको च्छति वि' अ', 'च्छत वि ९ ५. रण्व भूको. प्रित्रयच वि. १३. °त मूको