पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८६ ऋग्वेदे सभाष्ये [ अ ७, अ ८, व ५. शास्त्रातिक्रमात् शुदसम कितव पपाद तृट्क्षुत्पिपासार्दितः' भनष्टष्ठव टिग्रीवस्कन्धदृष्टि रघोमुख जित शोकाणचे निमम शयनार्थं भूमौ पतति । अथवा स वृपल शीवार्दिव सन् राजावमे समीपे पतति शयनार्थम् ॥ 1 ॥ वेङ्कट स्त्रियम् वा कितवम् सपति अक्ष अयेषाम् जायाम् सस्कृतम् च गृहम् | असमान कर्तृकतायाम् आपकत्वाप्रत्यय । प्रात काले 'अश्वान् अभियुनक्ति बघुवर्णान्। स अमे अन्ते धूपल रात्रौ मच्छति ॥ ११ ॥ यो च॑: सेना॒ानीमै॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो व॒भ्य॑ । तस्मै॑ कृणोमि॒ न धना॑ रु॒णः॑मि॒ दशाहं प्राचीस्तदु॒तं च॑दामि ॥ १२ ॥ य । वृ । सेनाऽनी । मह॒त । ग॒णस्ये॑ । राजा॑ । व्रात॑स्य | प्रथम | ब॒भूव॑ । तस्मै॑ । कृ॒णोनि॒ । न । धना॑ । रु॒ण॒मि॒ दश॑ अ॒हम् । प्राची॑ । तत् । ऋ॒तम् । श्रामि॒ ॥ १२ ॥ । उद्गीथ० यशस व युष्माकमक्षाणाम् सेनानी कस्य मद्दत गणस्य महाप्रभावस्य अक्षसङ्घातस्य । राजा स्वामी च प्रातस्य तदीयसङ्घातस्य प्रथम पूर्व बभूव भवति । तस्मै अक्षाय कृणोमि करोमि, पूजामिति शेष । न धना रुणम नापि धनानि धारयामि, यदि भवन्ति तत्प्रभावात् सतो ददामीत्यर्थ । दश प्राची दशवारान् दशकृत्व इत्यर्थ । तत् तादध्यै चतुर्थ्या लुगन द्रष्टव्य । तस्मै तदर्थम् तदाराधनार्थमित्यर्थ, वदामि महदेवत् रुप घृतकराणा यत् सत्यवचनम् | कर्ता भवतु उक्तगुणोऽच इत्यभिप्राय ॥ १२ ॥ ऋतम् सत्यम् अहम् पुतज्ज्ञात्वा भम प्रसीदतु जयस्य , घेङ्कट० य युष्माकम् अक्षाणाम् महम गणस्य सेनानो बभूव, राजा श्व' म्रातस्य मुख्य । अल्पो भेद, तस्मै भइ करोमि अञ्जलिम् । अत ऊर्ध्वं न भद्दम् धनानि तदेवाऽऽह – दश अहम् प्राची अडगुली करोमि । तत् इदम् अह गणव्रातयो भक्षार्थम् हणमि सत्यमेव प्रवीमि इति ॥ ३२ ॥ अ॒क्षैर्मा दी॑व्यः कृषिमित् कृ॑षस वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः । तत्र॒ गावः॑ः कितव॒ तन॑ जा॒ाया तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥ १३ ॥ अक्षै । [मा | व्य॒ । कृषिम् । इत् । कृपस्व॒ । वि॒त्ते । र॒म॒स्व॒ | ब॒हु । मन्य॑मान । तत्रे । गाउ॑ । के॒तव । तत्र | जाया | तत् । मे । वि । चष्टे । वि॒ता । अयम् | अर्थ ॥१३॥ उद्गीथ० ऋपिरात्मानम् अन्तररात्मकर्मात्मरूप० द्विधा विभज्य कर्मास्मान निवर्तयन् आह --- हे कितव | मम कर्मात्मन् बहुप्रत्यवायदर्शनात् अक्ष मा दोव्य मा देवी । कृषिम् इत् 1. कुक्षुत्पिवि, कृत्क्षुत्पिपासार्दित विभ २ इस वि. समान कतृकश्या वि. ४४ स्वामिश्नक्तिश्वभ्रू वि अ ५ दशवान् भूको वि', 'येयुपत्र विभ ७. नास्ति वि पत्रस्य भ 1 अन्तरामरूपण मूको ८. व विक्ष पवि 3 असतान' वि अ ६६. "यर लगत्र ९. प्रातस्य दि, द्रनिय वि