पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८८ ऋग्वेदे सभाष्ये [ भ७ अ ८, व अयु॑घ्रम् । ऊ॒ इति॑ । त्ये । इन्द्र॑ऽन्त । अ॒ग्नये॑ । ज्योति॑ । भर॑न्त । उ॒पसे । उ॑ष्टिषु । म॒ही इति॑ । थाना॑पृथि॒नी इति॑ । च॒त॒ता॒म् । अप॑ । अ॒द्य । दे॒वाना॑म् | अय॑ | आ | वृ॑णी॒म॒हे ॥ १ ॥ उद्गोध० उत्तर सूत्तम् अवुधम्' इति चतुर्दशधं वैश्वदेयम् धनाकस्य पुनो धानाको लुशो ददर्श अयुभम् उ त्ये। अयुधम् 'झोऽन्त' (था ७,१,३ ) इति स इत्यस्यान्तादेशे नकारस्य छान्दसो मकार । अयुधन् युध्यन्ते स्वमधिकार हविचे इनादिक कर्तृत्वेनावगच्छन्ति । 1 , उइति पदपूरण | त्ये ते यजमानस्य, अभ्युदयनि श्रेयसहेतव इत्यध्याहार्यम् इद्रवन्त यष्टम्येन इन्द्रादित्यादिदेवगणेन तदन्त इत्यर्थः अमयः आइवनीयादय अस्मदीया ज्योति स्वदीसिं ज्वालारक्षणाम् भरन्त ऊर्ध्व हरन्त नयन्त इत्यर्थ आकाशे इति शेष "कदा | उपस व्युटिषु स्युच्यनेषु समसा विवासनकालेषु । किस मही मद्दस्यौ दावापृथिवी द्यावापृथिग्यौ चेतताम् जानीताम् । किम् | अप कर्म भस्मरकर्माद्गभावादिस्वाधिकारयुक्तम् । वयमपि च अय अस्मिनहनि देवानाम् अस्मरकमांगभूतानों प्रसन्नाना सता सम्बन्धि अव रक्षण स्वर्गति तर्पण चा आ घृणीमहे शाभिमुख्येन मर्यादया वा प्रार्थयामहे देवान् || १ || घेङ्कट० "लुशो धानाक "। प्रबुद्धा "आसन् अमीर इन्द्रवत अमय ज्योति धारयन्ध उपस ब्युच्छनेषु । मद्दस्यौ द्यावापृथिव्यौ जानीताम् कर्म । अद्य देवानाम् रक्षणम् ययम् आ वृणीमहे ॥ १ ॥ दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे म॒तॄन्त्सिन्धून् परि॑ताञ्छर्य॒णाव॑तः । अ॒न॒ाग॒ास्त्वं सूर्य॑मु॒पास॑मीमहे भ॒द्रं सोम॑ः सुवा॒नो अ॒धा कृ॑णोतु नः ॥ २ ॥ दि॒व पृ॑थि॒व्यो । अव॑ । आ । वृणीमहे । मा॒तॄन् । सिन्ध॑न् । पर्वतान् । श॒र्य॒णाऽव॑त । अ॒न॒ाग॒ा ऽत्वम् । सूर्य॑म् । उ॒षस॑म् | ईमहे | भद्रम् | सोम॑ सु॒गन । अ॒द्य | कृ॒णोतु ॥ न ॥२॥ उद्गीथ० दिवस्पृथिव्यो थावापृथिव्यो सम्बन्धि अव रक्षण तर्पण चा आ वृणीमहे आाभिमुख्येन मर्यादया या प्रार्थयामहे । मातॄन् सर्वस्य मातॄन् सिधून् स्वन्दितन् नदानू पर्वतान् च हिमवदादीन् शैलान् मघवत्यातू" । कीदृशान् । शर्यणावत १४ * सर्वस्य सारभूतानित्यर्थ । अव था वृणीमहे इत्यनुवर्तत । किंच अनागास्वम् कर्मवैगुण्यजनितापराधवर्जितत्वम् सूर्यम् उषसम् च ईमहे वयम् । किंच भद्रम् कल्याणम् सोम मुबान अभिपूयमाण अद्य अस्मिन् अनि कृणोतु करोतु न अस्माकम् ॥ २ ॥ वेङ्कट० यावापृथिव्यो पालनम् आ ऋणीमद्द लोकस्य निर्मातॄन् सिन्धून् शिलोञ्चयान शर्यणाबत १लशस्य मूको २ नास्ति मुको ३३. श्यस्याता मूको, ४°दयिनिनिथेय मूको. ५ द्वादिदेव वि', 'द्राइित्येदव' विक्ष ६६. काष मूको ७७ मास्ति मूको पूर्ति सायणानुसारिणी द्व ८ "मावान् स्वाधिका" वि अ, "मावत् इति स्वाधिका' वि. १११३ शुशो धोनाकवि अ', उशो बनाक वि १०. सम्बन्धी मूको १२ १२ फो १४ अर्थदाबत वि अय्याम्बाबत वि, मप्यम्बावत अ १३ मेषत्वात् ९. "मौशभू' मूको "मि वि भ', भासमी वि १५१५ सर्वस्यासारभू मूको