पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे राभाष्ये [ अ ७, भ ८, व ७. 1 अ॒द्वेषो अ॒द्य ब॒हि॑िप॒ः स्तरी॑माणि॒ ग्राणि॒ योगे॒ मन्म॑न॒ः साध॑ ईमहे । आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भ॑रण्यास स्व॒स्त्य2 मिं स॑मि॒धा॒नमो॑महे ॥ ९ ॥ अ॒द्वेषः । अ॒द्य । ब॒र्हिषि॑ः । स्तरीमणि | प्राणम् | योर्गे । मन्म॑नः । साधै | ईमहे । आ॒दि॒त्याना॑म् । शर्म॑णि । स्थाः । भुण्यसि॒ | स्व॒स्ति । अग्रिम् | स॒ऽऽधानम् | ईमहे ॥ ९ ॥ उद्गीथ० अद्वेषः अद्वेष्टारः प्रीता वयं देवानाम् अत्यन्तभक्ताः सन्त इत्यर्थः अय बर्दिषः येदिस्मरणस्य स्तरीमणि स्तरणे सठि प्राणाम् च योगे अभिषवार्थ सोमेन मद संयोग सति मन्मनः मननीयस्य माधे साधने करणेघ सति ईमहे ईप्सितमर्थ याचामहे देवान् । किम आदित्यानाम् स्वभूते शर्मणि गृहे मण्डलाये यिमानाष्ये या स्थाः राद्धावापच्या स्थाता सन् त्वम् हे मदोयान्तरात्मन ! भुरण्यसि भुरण्यतिर्गतिकर्मा ( तु. निध २, १४ ) । होडयॅथ लट् | भुरण्य स्तुतिभिरूपगच्छ आदित्यान् स्तुदीरयर्थः । किया स्वस्ति अग्निम् समिधानम् ईमहे ॥ ९॥ बेङ्कट० द्वेपवर्जितान् अथ बर्हिषः स्तरणे ग्राव्णम् च योगे अभिलपितस्य साधके याचामद्दे आदित्यान् । तेषाम् आदित्यानाम् सुसे तिष्ठन् कर्तग्यान् बिभर्षि गच्छसि चा स्तोतः ! इति ॥ ९ ॥ आ नो॑ च॒र्दिः स॑ध॒मादें बृ॒हदि॒वि दे॒वाँ के स॒दया॑ स॒प्त होत॑न् । इन्द्रो॑ मि॒त्रं वरु॑णं स॒तये॒ भग॑ स्व॒स्त्यग्निं स॑मिधानीमहे ॥ १० ॥ आ । नः॒ । ब॒हि॑ि । स॒ध॒ऽमादे॑ । बृ॒हत् । दि॒वि । दे॒वान् । ईळे | स॒दय॑ । स॒प्त | होतृ॑न् । इन्द्र॑म् । मि॒त्रम् । बरु॑णम् । स॒तये॑ । भग॑म् | स्व॒स्ति । अ॒ग्निम् | समधानम् | ईमहे ॥ १० ॥ उद्गीथ० श्रा इत्युपसर्गः सादयेत्यनेन क्रियापदेन सह सम्बन्धयितव्यः नः अस्माकं स्वभूतं चेदिहतरणम् बर्हिः बृहत् 'देवान् आ मादय स्वं हे अने! | कुत एतत् । इहाय देव्यं जनं यहिरा सादया वसो' ( ऋ १,४५९) इत्येवमादिवानेयेषु मन्येषु अमेरुच्यमान- स्यात् । किमर्थम् आसादयानि । सधमादे सहमादनाय सहभूतानां इपीय तर्पणायेत्यर्थः । दिवि दीप्ते च बाईषि स्वयाऽऽसादितांश्च देवान् अहम् ईळे स्तौमि सप्त सससङ्ख्याकान् होतॄन् च स्वपुरूपान् आसादय । इन्द्रम् मिनम् वरुणम् भगम् च आसादय। किमर्थं चासादयानि" | मातये सर्वार्थलाभाय । किञ्च स्वस्ति अग्निम् समिधानम् ईमहे ॥ १० ॥ वेङ्कट० आभिमुख्येम स्तोमि अस्माकै यज्ञे, बर्हिः इति यज्ञनाम, सह यत्र मदन्ति, बृहति 1. गेषु मूको. २. सोमो भूको. ३. वयं देवान् गुको. ४-४. स्नस्थाता स मूको. ५. तुरस्य मूको. ६. अभिवर्यि वि', अदिषि वि; अषितस्य अ ७. " त्यानाम् मूको ८. नास्ति मूको ९ देवाना सा मूको. १०. किमुत्यम मूको. ११. दयन्ति किमर्थम् मूको.