पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ३६, मं २ ] दशम मण्डलम् उ॒षसा॒नक्वः॑ । बृह॒ती इति॑ । सु॒ऽपेश॑सा । धावा॒क्षामा॑ । वरु॑णः । मि॒त्रः । अर्य॒मा । इन्द्र॑म् । ह॒वे॒। म॒रुतः॑ः। पर्व॑तान् । अ॒पः। आ॒दि॒त्यान् । यात्रा॑पृथि॒वी इति॑ । अ॒पः । स्वरू॑रिति॑ स्वं॑ः ॥१॥ ३३९५ उपासानक्का उद्गीथ० उत्तरं सूक्तम् 'उपासानका' इति चतुर्दशचे धानाको लुशो ददर्श राज्युपसौ बृहती बृहत्यौ सुपेशसा सुरूपे यावाक्षामा द्यावापृथिव्यौ च वरुणः मिनः अर्यमा च, अस्मभ्यं यज्ञागभावाय आगच्छन्त्विति पर्वतान् च अपः च पयांसि आदित्यान् च द्यावापृथिव्यौ चं आह्वयामि । चेङ्कट० नक्तोपासौ बृहत्यौ सुरूपे हृयामि, मरुतः पर्वतान् अपः पुनः द्यावापृथिव्योः ग्रहणं पूरणार्थम् इति ॥ १ ॥ किञ्च इन्द्रम् हुवे साह्वयामि मस्तः शेषः । द्यावापृथिवी आदरार्थं पुनवंचनम् । महताऽऽदुरेण अपः यागकर्म प्रति स्वः सर्वान् अन्यांश्च देवान् ॥ १ ॥ धावापृथिव्यौ मित्रावरुणौ अर्थमा च तान् इमान् इन्द्रम् व तथा आदित्यान् द्यावापृथिव्यो अन्तरिक्षम् सर्व च इति । यो॑श्च॑ नः पृथि॒वी च॒ प्रचे॑तस ऋ॒ताव॑री रक्षतता॒मंह॑सो रि॒पः । मा दुवि॒दत्रा निरृतिर्न ईशत॒ तद् दे॒वानाम अ॒द्या वृ॑णीमहे ॥ २ ॥ द्यौः । च॒ । नः॒ः । पृथि॒वी । च॒ । प्र॒ऽचैतसा | ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । र॒क्ष॒ताम् । अंह॑सः । रि॒पः । मा । दु॒ऽवि॒दत्रा॑ । निःऽरृतिः । नः॒ः । ईशत॒ । तत् । दे॒वाना॑म् । अव॑ः । अ॒द्य । वृ॑णी॒म॒हे ॥ २ ॥ उद्गीथ० चौः च पृथिवी च प्रचेतसा प्रवृद्धप्रज्ञाने ऋतावरी सत्यवत्यौ उदकवत्यौ वा नः अस्मान् किंच यत् रक्षताम् पालयताम् "अहसः पापात्" रिपः हिंसितुश्च सकाशात् । किंच दुविंदना कुत्सितज्ञाना कुरा निरृतिः नितिर्मृत्युदेवता नः अस्माकम् मा ईशत ईश्वरी मा भूत् । असाधारणम् तत् अवः रक्षणम् अनं वा देवानाम् देवतानां स्वभूतम् अद्य अस्मिन् प्रधानयागानि वृणीमहे प्रार्थयामहे देवान् ॥ २ ॥ घेङ्कट० यौः च अमान् पृथिवी च सुमती यज्ञवत्यौ रक्षताम् आइन्तुः शम्रोः । मा व कुत्सित- ज्ञाना दुर्बुद्धिः निर्झति इति ( ? ) अस्माकम् ईशिष्ट । घृणीमहे ॥ २ ॥ तत् देवानाम् रक्षणम् अद्य विश्व॑स्मान्तो॒ अदि॑तिः पा॒त्वंह॑सो म॒ाता मि॒त्रस्य॒ वरु॑णस्य दे॒वत॑ः । स्व॑र्व॒ज्योति॑र॒वृकं न॑शीम॑हि॒ तद् दे॒वान॒ामवो॑ अ॒द्या वृ॑णीमहे ॥ ३ ॥ चि॒िश्व॑स्मात् । नः॒. । अदि॑ति. । पा॒तु॒ । अह॑सः । मा॒ता । मि॒त्रस्य॑ । वरु॑णस्य॒ । रे॒वत॑ः । स्वः॑ऽवत् । ज्योति॑ः । अ॒व॒कम् । न॒शा॑म॒हि॒ । तत् । दे॒वाना॑म् । अव॑ः अ॒द्य । वृणी॒म॒हे ॥ ३ ॥ पन्न र वि भ'. परी विभ. ५५ अंगम यावन् मूको. ८. इनि मा अ'; इतिगू वि. • ज्ञानेनमटः २-२. सनिय व मूको. ३. सुहले वि... ७ तनि वि', मारित वि म. ६-६. याद साधारने मूको,