पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ७ अ ८, ९ उद्गीथ० विश्वस्मात् सर्वस्मात् नः अस्मान् अदितिः पातु रक्षतु अंदराः पापात् माता जनयित्रो । कस्य । सामर्थ्याद् अन्यस्य ध देवगणस्य माता मित्रस्य वरुणस्य रेवतः धनवतः, मित्रावरणयोः मातृत्वस्यपदेशोऽदितः योग्यस्यप्रियवादिना केनापि सम्बन्धेनेति द्रष्टव्यम् । 'अदित्या देण्या' पारितासन्तो वयम् ववेत् स्वरित्यय धोरुच्यते । धुमत् सुस्थानमित्यर्थः, ज्योतिः श्रादित्याख्यम् अनुकम् 'कुक एक सादाने । निजेन निरतिशयेन ऐश्वर्येण युक्तरवाद् अभ्यतः कस्यचिदर्थस्य अनादातृ नशीमहि 'नश पलायने' पलायनं च शीघ्रं पराङ्मुखगमनम् । पराङ्मुसा गच्छेमेत्याशास्महे । किश्च तत् देवानाम् अवः आदराये अय वृणीमहे । पुनवंचनम् ॥ ३ ॥ वेट० विश्वस्मात् अस्मान अदितिः रक्षतु पापात् माता मिश्रावरणयोः धनवतोः । सर्वज्योति वृकरहितम् प्राप्नुमः ॥ ३ ॥ ग्रावा चद॒न्नप॒ रक्षाँसि सेधतु दुष्ष्वप्न्यं॒ निर्ऋति॒ विश्व॑म॒त्रिण॑म् । आ॒दि॒त्प॑ शर्म॑ म॒रुतः॑मशीम॑हि॒ तद् दे॒वाना॒ामचो॑ अ॒द्या पृ॑णीमहे ॥ ४ ॥ ग्रा । वद॑न् । अप॑ । रक्षसि । स॒ध॒तु | दुःऽस्त्रय॑म् | निःऽयं॑तिम् । विश्वे॑म् । अ॒त्रिण॑म् । आ॒दि॒त्यम् । शर्म॑ । म॒रुता॑म् । अ॒शीम॒हि॒ । तत् । दे॒वाना॑म् । अर्थः । अ॒द्य । वृणीमहे ॥ ४ ॥ उद्गीथ० भाषा अभिषयमावा बदन् सोमाभिपयशब्दं कुर्वन् अप सेधतु अपगमयतु रक्षांसि यज्ञविध्वं- सकानि, दुःखण्यम् दुःस्वप्मे भवम् 'अनिष्टं च अपगमयतु, निर्झतिम् मृत्युदेवतां च विश्वम् सर्वच अनिणम् अदनशीलं सरीसृपश्चापद्प्रेत पिशाचादिकम् अपगमयतु । ग्राणा अपनीतेषु च तेषु निर्विघ्नेन निर्वृत्ते यज्ञे आदित्यम् आदित्यानां स्वभूतम् शर्मं गृहं विमानाख्यम् मरुताम् च श्वभूतम् अशीमहि प्राप्नुयामेत्त्याशास्महे | किस तत् इत्यादि व्याख्यातार्थम् ॥ ४ ॥ चेङ्कट० मावा अभिषवशन्द कुर्वन् अप सेध रक्षांसि दुःस्वप्ननिमित्तम् निर्ऋतिम् विश्वम् च अदनशीलम् | आदित्यानां स्वभूसं सुखम् मरुताम् च अशीमहि ॥ ४ ॥ एन्द्रो॑ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा बृह॒स्पति॒ः साम॑भिर्ऋक्वो अ॑र्चतु । सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद् दे॒वाना॒ामवो॑ अ॒द्या पृ॑णीमहे ॥ ५ ॥ आ । इन्द्र॑ । ब॒हि॑िः । सीद॑तु । पिन्व॑ताम् | इ | बृह॒स्पतैः । साम॑ऽभिः । ऋ॒कः । अर्चतु । सु॒ऽप्रके॒तम् । ज॒वसे॑ । मन्म॑ | म॒हि॒ । तत् । दे॒वाना॑म् । अवि॑ः । अ॒य । वृणीमहे ॥ ५ ॥ । उद्गीथ० इन्द्रः अस्मदीयं चेदिस्तरणम् चहि था सीदतु कर्मागभावाय आगच्छतु । तथइन्द्रेण आसादितम् ° बर्दिः पिन्वताम् वृष्टया सिञ्चतु इळा माध्यमिका वाक् स्तनयित्नुलक्षणा । बृहस्पतिः 1 जनचितृ यि बननौयित्रो वि अ. ४-४ नास्ति मूको. ५. ति मूको. ६. भूको. ९. पीवानाख्यम् वि पोदवानाख्यम् कि श्र. १०. धनम् गूको. २ देशोतादिनेः मूको. ३-३. मादित्या बदः मूको. वाचाम् वि थ'. ७. दुःखप्नदुःस्वप्न्यं मूको, ८०८, अनिन्च