पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३६ मे १४ ] दशम मण्डलम् ३४०१ वेङ्कट० ये सवितु सत्यप्रसवस्य विश्वे मिनावरणयोश्च कर्मणि भवन्ति देवा, ते यूय सौभाग्यम् वीरयुक्तम् पशुयुक्तम् च कर्म प्रयच्छत, द्रविणम् च पूजनीयम् अस्मभ्यम् ॥ १३ ॥ सवि॒ता प॒श्चाता॑त् सवि॒ता पु॒रस्ता॑त् सवि॒तोत्स॒रात्ता॑त् सवि॒ताध॒रात्ता॑त् । स॒वि॒ता नः॑ सु॒वतु स॒र्वता॑ति॑ सवि॒ता नो॑ रासतां दीर्घमायु॑ः ॥ १४ ॥ स॒वि॒ता 1 प॒श्चाता॑त् । स॒रि॒ता । पु॒रस्ता॑त् । स॒वि॒ता । उ॒त्त॒रात्वा॑त् । स॒वि॒ता । अ॒धि॒रात्ता॑त् । स॒त्रि॒ता । न॒ । सु॒तु॒ । स॒त्रे॑ऽता॑तिम् । स॒वि॒ता । न । रा॒स॒त॒ाम् । दु॒र्घम् । आयु॑ ॥ १४ ॥ पश्चातात् अस्माक पश्चिमत, स्थित इति शेष उद्गोध० सविता देव आादित्यानाम् अन्यतम सविता एव पुरस्तात् पूर्वतश्त्र स्थित सविता एव उत्तरात्तात् उत्तरतश्य स्थित सविता एव अधरात्तात् अधरतश्श स्थित एवम् उपरिष्टात् दक्षिणतश्च स्थित । सविता न अस्माकम् अस्मभ्यम् रासताम् ददानु दीर्घम् सुवतु अभ्यनुजानातु । किम् । सर्वतातिम् । सविता न आयु ॥ १४ ॥ चेङ्कट० सर्वांम्यो दिग्भ्य सविता अस्माकम् सर्वम् प्रसौतु । आयु इति ॥ १४ ॥ इति सप्तमाष्टके अष्टमाध्याये एकादशो वर्ग ॥ [ ३७ ] सौर्योऽभितपा ऋपि । सूर्यो देवता जगती छन्द दशमी त्रिष्टुप् | नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्षसे म॒हो दे॒वाय॒ तह॒तं स॑पर्यत । दुरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥ १ ॥ नम॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । म॒ह । दे॒वाय॑ । तत् । ऋ॒तम् । स॒प॒र्य॑त् । दु॒रे॒ऽदृशे॑ । दे॒वऽजा॑ताय । के॒तवे॑ दे॒व । पु॒त्राय॑ | सूर्या॑य । श॒स॒त॒ ॥ १ ॥ सचिता न प्रयच्छतात् दीर्घम् उद्गीय० उत्तर सूकम् 'नमो मित्रस्य' इति द्वादशचं सौयं सौर्योऽभितपा ददर्श | 'नम मित्रस्य' 'समानर्तृकयो पूर्वकाले' (पा ३४,२१ ) इति वचनाद् अन्न दृश्वेत्यध्याहार्यम् ॥ नमः कृत्वा । कस्मै | सामर्थ्यात् सूयाय | उत्तराध सर्वा सादर्थ्यचतुये सपर्यंत शसतत्येताम्या क्रियापदायां सम्बन्धयितव्या मित्रस्य वरुणस्य चक्षस नेहमयेन चक्षुषा अष्ट्रे दवाय देवाय द्योतनारम काय, घृष्टयादिदानाद्वा । दूरेदृश दूरे दृश्यमानाय दवणाताय देवात् प्रतापते सकाशाद् उत्पा वेतवे प्रशानसावाय दिवस्पुत्राय दिवि सहायहनि जायमानत्वात् दिवस्पुत्रभूताय सूर्याय सूर्यास्याद* महाशब्दोऽन महत्ववचन | सच्चमद् यच्छन्दोऽध्याहायें । मह तत् ऋतम् सर्पयत ५ ३-३. नास्ति म्को, म्को, १. सपर्थनमत्र मूको २ नास्ति वि ४सूर्याय को ५. मह