पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ३७, मं ४ ] दशमं मण्डलम् ३४०३ प्राजापत्योऽपि सन्नित्यर्थः । न नि चासते न निवसति पुराण: चिरन्तनोऽपि आादिसर्गजः मरणभयात् न तिष्टवोत्यर्थः । कदा । यत् यदा एतरोभिः अश्वैः आत्मीयैः हरित्संज्ञकै: पतरैः पतनशीलैः सह रथयेसि अनवगतसंस्कारमेतत्पदम् । 'रथर्यतीति सिद्धस्तत्प्रेप्युः । रथं हर्यसि रथं बामयत इति वा' ( या ६, २८ ) इति प्रच्छन्नावगमप्रदर्शनवाक्यम् | रथोयसि इति वाऽवगम, रथमिच्छसि योक्तुमित्यर्थः । किंचान्यत् च प्राचीनम् प्रागञ्चितम् । अन्यत् रज: ज्योती प्राकूशब्दश्चात्र सामर्थ्यात् तियंगधोवचनः । तिर्यगध मुखमित्यर्थः । गच्छति । अन्येन ज्योतिषा रश्मिलक्षणं तव स्वभूतम् अनु वर्तते प्रदीपार्चित् आनुपूर्वी रश्मिलक्षणेन उत् यासि ऊर्ध्व गच्छसि त्वं हे सूर्य || कदम्बगोलकवत् तब मण्डलस्य अवस्था- मात् तिर्यगूर्ध्वमघश्च स्वरश्मिजालेन व्यामोषीत्यर्थः ॥ ३ ॥ घेङ्कट० न ते असुरो राक्षसो वा प्रत्नः कश्चित् समीपे नि वसति, यदा त्वम् एतशैः अश्चैः गमनं कामयसे । प्राचीनम् अन्यत् ज्योतिः उदकम् अनु वर्तते, अन्येन ज्योतिषा यासि सूर्य ! | यद्वा प्राचीनगू अन्यद् अनुवर्तते' 'चन्द्राख्यं ज्योतिः, ततः त्वम् अन्येन सह उद्वेषीति ॥ ३ ॥ 1 येन॑ सूर्य॒ ज्योति॑षा॒ चाध॑से॒ तम॒ो जग॑च्च॒ विश्व॑मु॒द॒र्या॑षि॑ भा॒नुना॑ तेना॒स्मद्वश्वा॒मनि॑रा॒मना॑हु॒ति॒मपामी॑वा॒मप॑ दु॒ष्ष्वप्न्ये॑ सुव ॥ ४ ॥ येन॑ । सु॒र्य॒ । ज्योति॑पा । वाध॑से । तम॑ः । जग॑त् । च॒ । विश्व॑म् । उ॒त्ऽ्यरि॑ । भा॒नुना॑ । तेन॑।अ॒स्मत् । बिश्वा॑म् । अनी॑रा॒म् । अना॑हु॒तिम् ।अप॑ । अमी॑त्राम् | अप॑ | दुःऽस्य॑म् | सुव॒ ॥ ४ ॥ उद्गीथ० हे सूर्य । येन ज्योतिषा बाधसे रश्मिलक्षणेन बाधसे अभिभवसि तमः शार्वरं तिमिरम्, अविद्यमानरतिम् अत्यन्ताप्रीति- जगत् च संसारमण्डलं च विश्वम् सर्व प्रति उदियपि उच्छसि भानुना, तेन ज्योतिषा अस्मत् अमीवाम् रोगजातिम् अस्मत्तः विश्वाम् सर्वप्रकाराम् अनिराम् अनिरमणाम् करीम् अनाहुतिम् अविद्यमानजाठराग्न्याहुति विशोषणकरीमित्यर्थः, अपप्रेरय अपगमय अपनाशयेत्यर्थः । दुःखण्यम् दुःस्वप्रभव व दोषम् अप सुव 'यू प्रेरणे' । अपसुव ॥ ४ ॥ बेङ्कट० येन सूर्य | ज्योतिषा तमः बाधसे येन च जङ्गमम् सबै स्वप्नमस्तम् उद्गमयसि भानुना, तेन अस्मत्तः सर्वम् अनाभावम् अद्दोमम् रोगम् दुःखण्यम् च अप गमय इति ॥ ४ ॥ विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमळयन्नु॒ञ्चर॑सि स्व॒धा अनु॑ । यद॒द्य त्वा॑ सूर्योप॒नपा॑म॑ह॒ तं नौ दे॒वा अनु॑ मंसीरन क्रतु॑म् ॥ ५ ॥ २. हरिस मूको. 1. यवसन मूको. ६.६ रूप विस' दास्य ज्यो दि म. ९. मरमतर वि. ३. मूको ४ रजश् मूको. ७. अनि रमानां मूको. ५. मधमनु वि ८. विशेषगरी