एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्ये [ भ६, १८, १५. यङ्कट० 'देवेः सह शोभते पा रविः स्थान अभिमन् प्रियः अमिश्राणीहरता देयान भरपलं कामयमानः ॥ ३ ॥

  • Ber

विश्वा॑ रू॒पाण्या॑वि॒शन् पृ॑न॒ानो यति हर्य॒तः । यत्र॒मृत॑स॒ आर्म॑ते ॥ ४ ॥ विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् । पुना॒नः । याति॒ । ह॒र्य॑तः । यत्र॑ । अ॒मृतः॑मः । आर्सेने ॥ ४ ॥ पेट० सर्वाणि रूपाणि आविशन् धूयमानः गच्छति कमनीमः यादेपाः आगने ॥ ४ ॥ अ॒रु॒षो ज॒नय॒न् गिर॒रः॒ सोम॑ः पत्रत आयु॒पक् । इन्द्रं॒ गछ॑न् क॒विर्ऋतुः ॥ ५ ॥ अ॒रु॒पः । ज॒नय॑न् । गिर॑· । सोम॑ः । पु॒व॒ते॒ | आयु॒ष | इन्द्र॑म् | गर्छन् । क॒षिऽम॑तुः ॥ ५ ॥ पेङ्कट० 'भारोचमानः जनयन् शब्दान् सोगः पश्ते [अनुपम् इन्दम् गछन् श्रान्तप्रशः ॥ ५५ ॥ आ प॑च॒स्त्र मदिन्तम प॒वित्रे॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥ ६ ॥ 1 आ । प॒य॒स्व॒ । म॒दि॑न॒ऽतम् । प॒वित्र॑म् | धार॑या । क॒वे । अ॒स्य॑ | योनि॑म् | आ॒ऽसग ॥ ६ ॥ पेङ्कट० भाभिमुध्येन पवन मादयितृतम! विश्रम् अतीशय धारया पये ! अर्धनीयम्य इम्प स्थानम् प्राप्तुम् ॥ ६॥ इति षष्टाष्टके अष्टमाध्याये पञ्चदशो वर्ग: [२६] 'इध्मवाहो दार्टच्युत ऋषिः | पवमानः सोमो देवता | गायत्री छन्दः । तम॑मृ॒क्षन्त वा॒जिन॑मु॒पस्ये॒ अदि॑ते॒रधि॑ । विप्रा॑स॒ो अण्व्या॑ पि॒या ॥ १ ॥ तम् । अ॒म्क्ष॒न्त॒ । वा॒जिन॑म् । उ॒पस्थे॑ । आदि॑तैः । अधि॑ । विप्रा॑सः । अ॒ण्यः॑ 1 धि॒या ॥ १ ॥ बेङ्कट० इध्मबाहो’ ‘दार्टच्युत | तम् परिमृजन्ति अश्वम् पृथिव्याः उपस्थे विप्राः सूक्ष्मथा भङ्गुल्या ॥ १ ॥ तं गावो॑ अ॒भ्य॑नूप॒त स॒हस्र॑धार॒मक्षि॑तम् । इन्दु॑ घृ॒ता॑र॒मा दि॒वः ॥ २ ॥ तम । गावं॑ । अ॒भि । अ॒नूव॒त॒ । स॒हस्र॑ऽधारम् । अक्षि॑तम् । इन्द्र॑म् । ध॒र्तारि॑ग् । आ । दि॒वः ॥ बेट० तम् शब्दाः अभि स्तुवन्ति बहुधारम्' अक्षीणम् इन्दु धर्तारम् स्वर्गस्य ॥ ॥ ११. युटितम् वि. २. 'मानम् वि' अ'. ३. भवि अ. वि. ६-६ नारित मूको. वि' भ. ९ 'धारणम् वि. ● इदावा चि दुः वि स ४४. आद्रं त्रि'. वि. ८-८. दाटेच्यु ११. नास्ति भ ★ अधीत्य + दा(४६न्य