पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४१० ऋग्वेद सभाप्ये [ अ ७ अ ८, व १४. वेङ्कट० यः स्वल्पै. हातव्यः, यः च बहुभिः, ध्यः च समामे 'नृणाम् अभिभावुके धनस्य सम्मकः, तम् शत्रूणां विशेषेण भक्षके समामे शुचिम् अद्य विश्रुतम् नेतारम् अभिमुसम् इन्द्रम् रक्षणाय कुर्मः ॥ ४ ॥ स्व॒वृतं॒ हि त्याम॒हमि॑न्द्र शु॒श्रवा॑नानु॒दं वृ॑ष॒भ रथ॒चोद॑नम् । प्र म॑श्च॒स्य॒ परि॒ कुत्सा॑दि॒हा गृ॑हि॒ कि त्यावा॑न् मुष्कर्येद्ध वा॑सते ॥ ५ ॥ स्त्र॒ऽवृज॑म् । हि । त्वाम् । अ॒हम् | इ॒न्द्र | शुश्र | अ॒न॒नु॒ऽदम् | वृषभु | र॒ध॒ऽचोद॑नम् । प्र । मु॒ञ्च॒स्त्र॒ । परि॑ । कुत्सा॑त् । इ॒ह । आ । गृ॒हि । किम् । ॐ इति॑ । स्यावा॑न् । मुप्कयो॑ः । ब॒द्धः । आसते ॥ उद्गीथ० अनेतिहासः छन्दोगवाह्मण पठयते । कुत्सन लुशश्न युगपदिन्द्रम आहूतवन्तौ स्वस्वं यज्ञं प्रत्यङ्गभावाय । सरित्वादिन्द्रः कुत्सं प्रति जगाम में सत्र गर्ल यशित्वात् कुत्सो वाघ्रशतेनाण्डयोर यतात् तमिन्द्रं बद्धं] सेयं सदयं नाहान अपनयंश्राई (तु. शांमा ९, २,२२, जैना १,२२८ । इन्द्र वृषभ ! चर्पितः ! खरृजम् वर्जेथितार मोचयितारम् आत्मनो बन्धनेभ्यः हि यस्मात् स्वाम् अहम् शुध्रुव श्रुतवानस्मि अनानुदम् आभिमुल्येन मर्यादया या नोदनं कर्तुं प्रेरयितुं युवाद् अपनेतुमशक्यं च 'ध्रचोदनम् राधस्य राधयितव्यस्य' चोदवितारं वशमानेतारं च तस्माद् भात्मानम् अण्डयोर्षदम् प्र मुशस्व विमुख परि सर्वतः कुत्मान् इद्द अस्मद्यज्ञे आ गहि आगच्छ । किं वा त्वावान् स्वत्सद्दशोऽन्यः कश्चन मुध्वयोः चाशतेन बद्ध आसते चचन व्यत्ययः । आस्ते तिष्ठति । कश्चिदन्य इंदशोऽस्ति स्वत्तो दीनसखो निर्लजश्वेत्यभिप्रायः ॥ ५ ॥ चेङ्कट० स्वयमेव छेत्तारम् हि त्वाम् अहम् इन्द्र | अश्रौषम् अनपेक्षितबलानुप्रदानं हे ऋषभ ! राधकस्य चोदकम् । स त्वम् आत्मानम् प्र मुञ्चम्य अथ कुत्सात् इद्द आ गच्छ। किम् उ त्वत्सदशः कश्चित् मुष्कयो बद्ध: आस्ते | अत्र शाट्यायनकम् "कुत्सश्च लशश्चेन्द्रं व्यहयेताम् । स युत्सस्य हृवम् आगच्छत् । तै शतेन वाधीभिराण्डयोरबनात्' । स लुशोऽम्यवदन् खजं हि त्वामहमिन्द्र शुधवानानुदं ऋषभ रध्रचोदनम् । प्र मुञ्चस्व परि कुत्सादिहागहि किमु त्वात्रान् गुप्कयोर्यद्ध आसते' इति ताः सर्वा. सैलुप्य लुशम् अभि प्राइवत्" ( जैत्र १,२८८ ) इति ॥ १५ ॥ " इति सप्तमाटके अष्टमाध्याये चतुर्दशो वर्गः ॥ [ ३९ ] १°काक्षीवती घोपा ऋषिः | अश्विनौ देवता | जगती छन्दः, चतुर्दशी त्रिष्टुप् | यो वा॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो॑ द॒ोपामु॒पासो हव्यो॑ ह॒विष्म॑ता । शश्च॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं॑ हवामहे ॥ १ ॥ 1-1. नास्ति वि. मूको. ५. नो मूको, १०-१०. नारित मूको, २-२. नास्ति . ३. वभश० मूको. ६. भारयि मूको. ७. दश मूको. ८. बन्धः मूको. ४-४. सदीय नादानयच्चाइ ९. चाथि मुको.