पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाष्ये [ अ५ अ ८, य १५. अमाजुर॑बिद्भवथो यु॒वं भर्गोऽन॒ाशोधि॑वि॒तारा॑प॒मस्य॑ चित् । अ॒न्धस्य॑ चिनासत्या कृ॒शस्य॑ चियुवामिदा॑हुर्भिपजा॑ रु॒तस्य॑ चित् ॥ ३ ॥ अ॒माऽजुरै । चि॒त् । भू॒थ॒ । यु॒जम् । भग॑ । अ॒न॒शो । चि॒त् । अ॒नि॒तारो॑ । अ॒प॒मस्ये॑ । चि॒त् । अ॒न्धस्य॑ । चि॒त् । ना॒स॒त्या॒ । कृ॒शस्य॑ चि॒त् । यु॒धाम् । इत् । आहु । भि॒िषजा॑ । र॒तस्य॑ चि॒त् ॥ ३ ॥ ३४१२ - 3 उद्गीथ० अग्रेतिहासमाचक्षत - घोषा क्लि दुभंगरवात् पत्या परित्यक्ता पितु कक्षीवत गृहे जरा गता सती सौभाग्यमश्विनौ ययाचे । तस्या अश्विनौ घ तुष्टौ स्वयमेव भगत्व गतौ पतिदानायेति । तदतत् कक्षीवताऽच्युत्तम्- 'घोपाये चित् पितृपदे दुरोण पर्ति जूर्यन्त्या अश्विना- वदत्तम्' (ऋ १११७, ७ )। तदवदिह प्रथमे पादे कथ्यते 'अमाजुरश्चिद् भवथो युर्वे भग इति' । अमाजुर 'अमा' (निघ ३, ४) इति गृहनाम। ' वयोहानो' । चित् छन्दोऽध्ययें पितृगृहे जीर्णाया अपि सत्या मम घोपाया युवम् युवाम् अश्विनौ । स्वयमय भग भवथ | भूते ट् । शोभन भगरूपण आत्मान विपरिणमय्य मे पतिं दत्तवन्तौ स्थ इत्यर्थ | किस अनाशो चित् अवितारा अनुष्ठानेनःशीघ्रस्यापि अक्षित्रकारिणोऽपि रक्षितारी युवा स्थ | अपमस्य निकृष्टस्य जात्यादिद्दीनस्यापि अरिसारावित्यनुवर्तते सर्वग्न | अधस्य इत् चक्षुर्विकल्स्य च सर्वस्य । हे नास यौ ! कृशस्य चित् दुर्बलस्य च सर्वस्य । किञ्च युवाम् चित् युवामेव अश्विनौ । आहु बदन्ति विद्वास चेदागमा या मिपना भिषजो भेवनय कर्तारौ रुतस्य चित् रोगेण आर्तस्यापि, सर्वानुकम्पिनी युवाम् इत्यथे ॥ ३ ॥ वेङ्कट पितृगृहे सह जीयेन्त्या घोपाया दुर्भगाया युवाम् भग भवथ । 'घोषाये चित् पितृपदे दुरोणे ( ऋऋ १,११७,७ ) इत्युक्तम् । अनशनस्य रक्षको अपमीयमानस्य च । अन्धस्य चित् नासत्यौ " कृशस्य च युवाम् एव आहु भिपजौ रोगाद् रदतच * ॥ ३ ॥ यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ा स्थ॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः । निष्टौग्यम॑हथुर॒द्भस्परि॒ विश्वेत् ता वा सव॑नेषु प्र॒वाच्या॑ ॥ ४ ॥ 'युजम् । च्यवा॑नम् । स॒नय॑म् | यथा॑ । रथ॑न् । पुन॑ । युवा॑नम् । च॒रथा॑य । त॒क्षभु नि । तौग्र्यम् । ऊ॒ह॒थु । अ॒ऽभ्य | परि | " | इत् । ता । वा॒म् | सर्व॑नेषु । प्र॒ाच्या॑ ॥ उद्गीथ० युवम् युवाम् अश्विनौ च्यवानम् च्यवनमृषिम् सनयम् पुराण चिरन्तन जीर्ण सन्तम् यथा रथम् कश्चित् पुन नव कराति एच पुन युवानम् सरणम् चरथाय चरणाय उपगमनाय सुकन्याया तक्षथु कृतवन्तौ स्थ । अय चतिहास शतपथे सुक्न्माश्राह्मणे माश ४, ५,५ ) पठाते | कि च तौम्यम् तुमस्य पुन भुज्यु नाम समुद्रमध्य विपन्ननाव सखिभि परित्यक्तम् नि ऊहथु निरूद्रवन्तौ स्थ, उत्तारितवन्तौ इत्यर्थं अद्भय सामुद्रीभ्य अयमपि परि सर्वत । इतिहास ॠग्वेदे पठ्यते – 'उत त्य भुज्युमश्विना ससायो मध्ये जहुर्दुरेवास समुद्रे । " १ जुटितम् मूको २ नास्ति वि. ३ नास्ति मूको रदतश्च वि ६.६ या ( ४, १९) व्याख्यातोऽयमर्धर्च द्व ४. या वि ५ स्तश्च वि अ,