पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४१४ ऋग्वेदे सभाध्ये [ अ ७, अ ८, व १६. इ॒यम् । वा॒ाम् । अ॒हे॒ । शृण॒तम् । नो॒ । अ॒श्वि॑ना॒ा | पु॒त्राय॑ऽव । पि॒तरा॑ ३ मह्य॑म् । शि॒क्षतम् । अना॑पि । अज्ञो । अ॒स॒जा॒ात्या | अम॑ति । पुरा । तस्या॑ । अ॒भिश॑स्तेः । अर्थ | स्पृत॒म् ॥ ६॥ उद्गीथ० इयम् महं घोपा चाम् युवाम् अश्विनी अद्वे माहयामि । आहूयमानौ च युवाम् शृणुतम् मे ममाहानं हे अश्विना अश्विनौ ! श्रुत्वा च महाम् घोपाये शिक्षतम् दत्तम् ईप्सि- रामर्थम् । किमिव पुत्राय इव मातापितरौ ईप्सितम दूत | अनापि अज्ञाति "अज्ञा भकृतज्ञेत्यर्थ.। असजास्था भसमानजातीया अमति अमना मन्दबुद्धिरित्यर्थ । भभवा श्रमति भवभूताया ' तत्कर्तृकाया इत्यर्थ, अभयप्रदानाच्छादनेन भाय्छाइयतम्, मा अन्याऽभिमानिनीत्यर्थ । तस्याः शत्रुजाते "अभिशस्ते अभिहिंमाया * पुरा पूर्वम् अत्र स्मृतम् पालयतमित्यर्थः ॥ ६॥ चेङ्कट० इयम् अहम् नाम् हृयामि । शृणुतम् मदीयम् अश्विनौ ! पुत्राय इव पितरं धनम् महाम् दत्तम् । अबन्धु अशाति असजात्या अधद्वेया च अभिशम्ति यदा अस्मान् आगच्छति, प्रागेव तस्याः "अव पारयतम्" इति ॥ ६ ॥ यु॒वं रथे॑न विम॒दाय॑ शु॒न्ध्युषं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णाम् । यु॒वं हवं॑ वधिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः पुरंधये ॥ ७ ॥ यु॒नम् । रथे॑न । नि॒ऽप्र॒दाय॑ । शु॒न्ध्यु॒त्र॑म् | नि । ऊ॒ह॒षु॒ । पुरु॒ऽमि॒त्रस्य॑ । योष॑णाम् । 1 यु॒वम् । हव॑म् । व॒धि॒ऽम॒त्या । अ॒ग॒च्छ॒न॒म् । यु॒नम् । सु॒ऽसु॑तिम् । च॒षु॒ । पुर॑म्ऽधये ॥ ७ ॥ विभूत्या युक्तो भायां स्वगृ स्वसेनापरिवृतेन रथेन नीतवन्तौ, 'याभि पलीर्विमदाय न्यूद्दथुरा ध वा याभिररुणीरशिक्षतम्' ( ऋ१, ११२, १९ ) इति । युवम् युवाम् अश्विनौ स्वसेनापरि- चूतेन रथेन, भागत्येति शेष । विमदाय पष्ठ चतुर्थी । विमदस्य शुन्ध्युवम् नाम भार्याम् "नि ऊहथु न्यूटवन्तौ विमदस्य गृह प्रापितवन्तौ स्थ । पुरुमित्रस्य मित्र- शब्दोऽत्र प्रदर्शनार्थ । बहुमिनस्वजनस्येत्यर्थ । योषणाम् स्निय स्नीगुणोपंतामित्यर्थ | किच 'युवम् हवम्' भनेतिहास -वधिमती नाम स्वय योद्धी स्नी | सा सङ्ग्राम शत्रुभि जिब्रहस्ता अश्विमो भाजुद्दाव तुष्टाव 1 अश्विनौ हिरण्मय हस्त ददतुरिति । तदेतत् कक्षीवता विस्तरणोक्तम् – 'अनोहबीनासत्या करा वो महे यामन् पुरुभुजा पुरंभि | श्रुत तच्छासुरिव बधिमत्या हिरण्यहस्तमश्विनावदत्तम्' ( ऋ १,११६, १३ ) इति | कक्षावतो' दुहिता घोषा सक्षिप्याह - युवम् युवामेव अश्विनौ ! हवम् आह्वानं सामध्यांतू तस्या - उद्गीथ० अनेतिहासमाचक्षते - ऋपिर्विमद परिणीय महत्या नेतुमिच्छन् अश्विनौ तुष्टाव | तस्य भार्यामश्विनी भागत्य गावामै प्रभूता दत्तवन्ताविति । तदेतत् कुत्सेनोक्तम् २. ताय भूको ६. नास्ति मूको. 1-1. भज्ञानी मज्ञेय्यर्थं मूको. भूको ५.५ अपारयम् वि भ पूको ९९ स्वयोभी मूको, ३. ईशया मूको. ७. नौश्चारमै मुको. ४-४. अभिगतेसरमिर्दि ८८. निरुद्दथुः निरुद