पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३९ मं ८ ] दशमं मण्डलम् ३४१५ स्तुतिं च बधिमत्याः | यधिमती नाम कन्या | शत्रुभिः समामे 'हिन्न हस्तायाः स्त्रियाः स्वभूताम् श्रुतवत्साविति शेषः । अगच्छतम् प्रतिगतयन्तो युव हिरण्मयहस्तं तस्ये दत्तवन्तौ स्थः । किच युवम् युवामेय मुधुतिम् 'सुप्रसयम् शोभनमैश्वर्यम् चनथुः कृतवन्तों स्थः, दत्तवन्तावित्यर्थः, पुरन्धये बहुप्रज्ञायै वधिमत्यै ॥ ७ ॥ चेङ्कट० युवम् रथेन विमदाय ऋपये शुन्ध्युवम् नाम नि रुदधुः पुरुमिग्रम्य दुहितरम्। 'यावर्भगाय विमदाय जायाम्' ( ऋ १,११६, १ ) इत्युतम् । युवम् हृवम् बधिमत्याः च 'अजोइवोक्षासत्या करा वाम् (ऋ१,११६, १३ ) इत्युतम् । युवां सुप्रमवम् चक्रथुः पुरन्धये वधिमध्ये ॥ ७ ॥ भगच्छतम् । यु॒वं विम॑स्य जर॒णामु॑पे॑यु॒पः पुन॑ः क॒लेर॑कृणु॒तं यु॒व॒हय॑ः । यु॒वं बन्द॑नम॒श्य॒दादुदु॑षथुर्य॒त्रं॑ स॒द्यो वि॒श्पल॒ामेत॑चे कृ॒थः ॥ ८ ॥ य॒वम् । विप्र॑स्य । ज॒र॒णाम् । उ॒प॒ऽथुप॑ः । पुन॒रिति॑ । क॒लेः । अ॒कृ॒णुत॒म् । युव॑त् । वय॑ः । यु॒वम् । वन्द॑नम् । ऋ॒श्व॒ऽदात् । उत् । ऊपथुः । य॒त्रम् | स॒यः । वि॒श्पम् । एत॑वे । कृ॒षः पुनः च कलिनाम्नः अकृणुतम् युवत्वयुक्तम् वयः । वेङ्कट० युवम् वित्रस्य जरणाम् उपगतवतः युवम् चन्दनम् कूपे पतितं तस्मात् धूपात् उत् ऐरयतम् । युवाम् विपलाम् छिन्नजह्वाम् सयः गमनाय कृथः ॥ ८॥ यु॒वं ह॑ र॒भं वृ॑पणा॒ गुहा॑ हि॒तमु॒दैरयतं ममृ॒त्रांस॑मश्विना । यु॒चमुचीस॑मु॒त त॒प्तमन॑य॒ ओम॑न्वन्तं चक्रथु स॒प्तत्र॑धये ॥ ९ ॥

      • .

यु॒वम् । ह॒ । रे॒भम् । वृ॑प॒णा॒ा । गुहा॑ । हि॒तम् । उत् । प्रेरयत॒म् । म॒मृ॒ऽवस॑म् । अ॒श्चि॒न॒ा । यु॒वम् । ऋ॒वस॑म् । उ॒त । त॒प्तम् । अत्र॑ये । ओम॑न्वन्तम् । च॒धुः । स॒प्तऽव॑धये ॥ ९ ॥ उद्गीथ० • अग्निकूटम् ततम् मद्दता सन्तापेन युक्तम् अनये अत्रेरर्थाय ओमन्वन्तम् अचनवन्त रक्षणवन्तं वृष्टया निशमय्य' शीतम् चक्धु वृतवन्तौ स्थः, सप्तवध्ये च । अत्रेतिहास- माचक्षते - अश्वमेधो नाम भारतो१० राजा केनचिदपराधेन अपराई सप्तवधिम् ऋषि रात्रौ काष्ठमयां मञ्जूषायां न्यधापयत्। स तत्र गर्भवद् दुःखं वसनिर्विष्णः ततो गन्तुमिच्छन् अश्विनौ तुष्टाव तमश्विनी मञ्जूषाम् उद्घाटन ततोऽपनीय मजूषां पूर्ववददितवन्तौ च, यथाऽश्वमेधो राजा न जानाति ( तु. बृदे ५,८२-८६ ) ॥ ९ ॥ ३. नास्ति नि ६. अकृषः मूको. ९. निनिश विम"; निधिश वि. ४. एस विथ'. ७. तु. ऋ १,११२,५३१५ ३०. भरतो वि. २-२, प्रदो 1-1. ये स्त्रियः मुको, ५.५. कूपेतित वि; कूपमेतीनितं अः कूपेवति वि. ११६, १५. ८. मनीटे विअ भरिकूट वि ११. उद्धा मूको १२ बुधे उद्घाटि वि; अयदि विभ. ऋ०४२७