पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ३९ मे १२] दशम मण्डलम् ३४१७ भयम् दुरितपापाभावादेय न' ससार- कुराधन-नाभोति शब्देन सह सम्यन्धनीयम् । नवि भवम् भाप्नोति । यम् स्तोसृजन यष्ट्रजन हे अश्विनौ ' गुहवा । स्वाहानी' सुष्टुती या रुद्रवर्तनी शब्दयवस्मवन्तौ । पुरोरथम् नम्रसोरथम् । रथग्रहणमत्र प्रदर्शनार्थम् ऐश्वर्यस्य | इस्त्यश्वरयादि- घनवम्तम् ईश्वरमित्यर्थ, कृणुथ बुरथो युवाम् पया सह पत्नीसहित यजमानमित्यर्थ । अथवा पत्न्या सहस्येतद्वचनम् अश्विविषयम्, परनी चाश्विनोरया । यागकारत्वेन अश्विनो सम्भोगसामान्यात् इतरथा था। रथशब्देन च हविर्धानशस्टमुध्यते । य मनुष्य हविर्धानलक्षण पुरॊश्थ कुरथ ॥ केन सद् । उपसा परन्या सह ॥ ११ ॥ वेङ्कट० न तम् हे राजानौ । अदित ! युत चित् अइ प्राप्नोति । तदुवाऽऽ६ - "न अह व्याप्नोति, न दुरितम् न च भयम्, यम् अश्विनौ ॥ स्वादानो स्तोतृयुक्तमाग पुरस्तात् गच्छद्रथम् कृणुभ पल्या सह स्वयबरे" इति ॥ ११ ॥ १७ ९ । आ तेन॑ यातं॒ मन॑सो॒ो जवी॑यसा॒ रथ॒ यं वा॑म॒भन॑श्च॒क्रुर॑श्विना यस्य॒ योगॆ दुहि॒ता जाय॑ते दे॒व उ॒भे अह॑नी सुदिने॑ वि॒नस्व॑तः ॥ १२ ॥ आ । तेन॑ । या॒त॒म् । मन॑सः॑ । जवी॑या । रथ॑म् | यम् । वा॒म् । ऋ॒भत्र॑ । च॒क्रु । अ॒श्व॒ना । यस्ये॑ । योमे॑ । द॒हि॒ता।जाय॑त । दि॒व । उ॒भे इति॑ । अह॑नी॒ इति॑ सु॒दिने इति॑ स॒ऽदिने । वि॒वस्व॑त । 1 मनस अपि सकाशात् नवीयसा जववसरेण उद्गीथ० आ यातम् आगच्छत युवाम् तेन रथेन वेगवत्तरण, रथम् यम् वाम युवयो रथ यम् ऋभव ऋभुर्विम्वा वाज इत्येते त्र्य सुधन्वन पुत्रा रथकारा चक्रु कृतवन्त हे अश्विनौ । यस्य च रथस्य "योगे सयोग यज्ञेन सह समागमे सति दिव दुहिता उपा जायते उत्पद्यते, विवस्वत मादित्यस्य सकाशात् उभेच अहनी अहोरात्र । कीदृशे | सुदिने शोभनप्रधानयागदिवसलक्षणे । यस्य स्थस्य सहयोग सति जाते विवस्वत सकाशात् । तन रथेन आयातम् अस्मान् प्रति इति सम्बन्ध कार्य ॥ १२ ॥ चेङ्कट आ यातम तेन मनस अपि वेगवत्तरेण, रथम यम युवयो ऋभव चतुअश्विनौ यस्य रथस्य योग दिव दुहिता उपा प्रादुर्भवति, यस्य च योगे विवस्वत अहोराने शोभन जायेत इति ॥ १२ ॥ ता व॒र्तयो॑ ज॒युषा॒ वि पर्व॑त॒मप॑न्नत स॒यवे॑ धे॒नुम॑श्विना । वृक॑स्य चि॒द्वति॑काम॒न्तरा॒स्या॑यु॒व शचीभिप्र॑सि॒ता म॑मु॒ञ्चतम् ॥ १३ ॥ ता । ब॒र्ति । य॒त॒म् । ज॒यु॒षः॑ ।। पर्व॑तम् । अपि॑न्च॒नम् । श॒यवे॑ । धनुम् । अ॒स्त्रना॒ । वृक॑स्य । चि॒त् । वर्तकम् । अ॒न्त । आस्यात् । युवम् । शचीभि । प्रसिताम् । अमुश्च॒तम् ॥ 2 ८ च्छ ते १० मूको. १२१२ सभोगमान्याच मूका "त वि स्वाय ऋषयो भूत मूका ९ 3 २ नास्ति मूको ३ शब्दबद् भवति मूको चनशब्दन मूको ६ ना वि ● "को मार्ग वि ५५ नाहोर्य मुको 31 स्वयं परम् वि

  • य अ

पत्या मूको १४ कान विभु १३-१३ योगो सभोगो मूको १५ नास्ति वि