पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४०, मे १ ] दशमं मण्डलम् इत्यर्थ । किमिय। योषणाम् न मर्ये यथा केचित् अभ्यद्गोदर्तनज्ञापनानुलेपमादिसस्कारै. महताऽऽदरेण सरकुर्वन्ति स्त्रियं जायादिकाम् राज्ञ्यादिकाम् मर्ये पछ्यर्थे सप्तम्येषा मर्यव मनुष्यस्य एवम् । कि कुर्वन्त सन्तो घयं सस्कृतपन्तः | उच्यते -- नित्यम् न सूनुम् तनयम् दधानाः यथा निय शाश्वतम् औरस सूनुं पुत्र तनयं सनितारम् ऋणत्रयस्य विस्तारयितारम् अनुष्ठातारं याचित् स्त्री स्वोदरे धारयति एवं स्वहृदये स्तोम दधानाः धारयन्तो महताऽऽदरेण पर्यालोचमन्तः सन्त इत्यर्थः ॥ १४ ॥ · वेङ्कट० एतम्' युवयोः स्तोमम् अश्विनी ! भृगा इच रथम् | कृतवन्तः । तदेवाऽऽ६—कृतवन्त ऋभव कर्मयोगात् मृग उच्यन्ते यद्वा रथकारा भृगव निगृष्टयन्त स्तुति युवयोः । याम् इव मनुध्ये, नित्यम् इव सूनुम् तनयम् औरसं पुत्र पितुरके, स्तोत्र युवयो. · निदधानाः ॥ १४ ॥ इति सप्तमाष्टके अष्टमाध्याये सप्तदशो वर्ग. ॥ [ ४० ] काक्षीवती घोषा ऋषि | अश्विनौ देवता। जगती छन्द. 1 रथ॒ यान्तं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मन्ते॑ सुवि॒ताय॑ भूपति । प्र॒त॒र्यावा॑णं वि॒भ्वं॑ वि॒शेवि॑शे॒ वस्ततो॑र्वस्तोर्वह॑मानं॑ धि॒या शमि॑ ॥ १ ॥ 1 रथ॑म् । यान्त॑म् । कु॒ह॑ । क । ह॒ । वा॒म् | न॒रा । प्रति॑ । द्यु॒ऽमन्त॑म् | सु॒वि॒ताय॑ । भू॒ष॒ति॒ । प्रा॒त॒ ऽयावा॑नम् । वि॒ऽम्ब॑म् । वि॒शेऽवि॑शे । वस्तो॑ ऽव॒स्तो । वह॑मानम् । धि॒या । शमि॑ ॥ १ ॥ रथम् यान्तम् उद्गीथ० उत्तरं सूक्तम् 'रथ यान्तम्' इति चतुर्दशचंम् आश्विन घोषैव ददर्श । चिरागतावश्विनो सोपालम्भमाह - हे नरा! नराकारौ | अश्विनौ । शूरौ । वा चाम् युवयो. स्वभूत रथम् याग यान्तम् इति सम्बन्ध कार्य । अस्मदीय यज्ञम् प्रति गच्छन्तम् बुद्द कत्र यज्ञे कह द्युमन्तम् दीप्तिमन्तम् सुविताय सुगताय स्वर्गप्राप्त्यर्थ- । धिया प्रज्ञया देति पदपूरणकोऽन्यो यजमान यज्ञ प्रति गन्तारम् विश्वम् मित्यर्थ । भूपति अल्करोति मण्डयति, स्तुतिभिर्हविर्भिश्च पूजयतीत्यर्थ वहमानम् विशिष्टया, युक्त इति शेष, प्रातर्यावाणम् प्रात प्रात यावार मनुष्यस्वमनुष्यस्यार्थाय वस्तोर्-वस्तो. अहन्यद्दनि विभु व्यापिनम् विशे-विशे यत्र इष्ट तत्र युवा नेतारमित्यर्थ । स्थपूजाद्वारेण बथवत एवात्र पूजोच्यत । प्रापयन्तम् अन्य यजमानो युवा स्तुतिभि इविभिश्न पूजितवान्, एतदुक्त भवति कस्मिन् यज्ञे क येन अस्मद्यश चिरादागतौ स्थ इति शेष ॥ १ ॥ चेङ्कट० रथम् यान्तम् कस्मिन् देशेक खलु युवयो नरौ । प्रति भूषयति अरोति दीप्तिमन्तम् २. पवम् वि ?. ३. कभन दि अ 8. राजादिकाम् मूको. ५०५ नास्ति मूको. ४ निमु* मूको,