पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [भ७, अ८, १८, अभ्युदपार्थम् प्रातयावाणम् सर्वेषु मनुष्येषु गन्तारम् अन्वह धन प्रापयन्तम् क. कर्मणा स्तोत्रण कर्मणिकर्मणि यज्ञे प्रतिभूपयति ॥ १ ॥ ३४२० कुह॑ स्निद् दि॒ोपा कुह॒ बस्ततो॑र॒श्विना॒ा बुहा॑भिपि॒लं क॑रत॒ः कुह्ये॑पतुः । को वो शयुना वि॒धये॑ दे॒व मर्य॒ न योपा॑ कृणु॒ते स॒धस्थ॒ आ ॥ २ ॥ 1 कुह॑ । स्वि॒द् | दोषा | कु । यस्तैौ । अ॒ना॑ । कुई । अ॒भि॒ऽपि॒यम् | करत | कुई 1ऊपनु । क । वा॒म् । शुय॒ऽना । नि॒धयो॑ऽइन । दे॒चर॑म् । मये॑म् । न । योपा॑ कृ॒ण॒ते॒ । स॒धऽस्थे॑ । आ ॥ २॥ उद्गीथ० ह स्वित् दोपा राम्रौ भवध इत्यध्याहार्यम् । युह वस्तो बच या दिवा भवथ युवा हे अश्विनी युद्द व वा अभिपिवम् अभिप्राप्तिम् करत. कुरय । वुह ऊपतु वव वा वसथ । क यनमान वामू युवाम् शयुमा दायने विधवा इन दवरम् यथा मृतभरीका स्त्री पत्यु भ्रातरम्, मर्यम् न योपा यथा च सर्वमेव मनुष्य सर्वा स्त्री सम्भोगकाले आ वृणुते सम्भोगार्थम् आत्माभिमुख करोति, एवम् सधस्थे सहस्थाने यज्ञे वैद्यायये परिचरणार्थम् भात्माभिमुख करोति परिचरतीत्यर्थ ॥ २ ॥ , वेङ्कट० छ स्वित् रात्रौ भवथ' व दिवा अश्विनी । अभिप्राप्तिं स्याम् शयमे विधवा इव देवरम् ( तु. या ३,१५ ), मनुष्यम् इव च योषा आ-कुरते सहस्थाने ॥ २ ॥ प्र॒ातर्ज॑रेथे जर॒णैव॒ काप॑या॒ा वस्तर्वस्तोर्यज॒ता म॑च्छ्यो गृ॒हम् । कस्य॑ ध्व॒स्रा भ॑नः कस्य॑ वा नरा राजपुनेव॒ सव॒नाव॑ गच्छथः ॥ ३ ॥ जरणा इव वापय कापा प्रात । जरेथे इति । जर॒णाऽइ॑व । काप॑या । वस्ततॊ ऽस्तो । यजता । गच्छथ | गृहम् । कस्य॑ । ध्वस । भू॒न॑थ॒ । कस्य॑ | वा नरा | राजपुत्राऽइ॑व । सन॑ना । अस॑ । गच्छध ॥ ३ ॥ उद्गीथ० प्रात उप काल जरेथे युवा स्तूयेथे यज्वभि । किमिव । इति वन्दिन वाणी कथ्यते 1 यथा जरणौ जीणों ऐश्वर्येण वृद्धौ ईश्वरो राजानो प्रातरुत्था पकस्य वन्दिन कापया बाचा स्तूयेते, एवम् । किञ्च चरतोर्वरतो अहम्यहनि यजता यष्टव्य यज्ञगृहम् गच्छथ यागनिर्वृत्यर्थम् । किञ्च हे नरा ! यज्वन सम्बन्धिन अशुभस्य ध्वस्त्रा ध्वसयितारौ कस्य वा यज्वन सवना सवन यज्ञम् अव गच्छथ शोभमानी एश्वर्येण युक्ताविति शेष किमिव शूरो नराकारौ वा अश्विनी कस्य विनाशयितारी अद्य भवथ युवाम् । राजपुना इव ॥ ३ ॥ प्रतिगच्छथ युवाम् अय दृशन्तसामर्थ्यात् वेङ्कट० प्रात स्तूयेथे कुष्टजीर्णयेव कपिकुलजातया | अन्वह यष्टव्यौ गच्छथ गृहम् । सौ युवाम् १. नास्ति विभ २. °भूत वि. ३ या ( ३,१५ ) व्याख्यातेयमृगू ६. ५ चित् वि सिवि ६ वि अ', 'त वि भ', 'ज्ञ वि ७. *त विर अ'; त वि ९९ जायतो टु मूको, १०. कुठाजी वि अ, कुछँजी वि. सर्वदेव मूको. ८. 'त वि