पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्यै [ अ ७, अ ८, व १९. सम्भवतॄणामर्थाय स्तनयन्तम् गच्छन्त हे अधिौ ! यजम् मेघम् अप उर्णय, मपाच्छादितयन्तो स्थः, वृष्टिप्रदानाय विवृतद्वार कृतवन्तौ स्थ इत्यर्थ सप्तास्यम् सप्तमुख बहुद्वार घेयर्थः ॥ ८ ॥ ● ३४२४ घेऊट० युवाम् सलु फर्शितशरीरम् अपि या वृशनामानम् युवम् अश्विना ! शयुम् ऋषिम् युवाम् परिचरन्तम् युवाम् अपतिको थोपांच उहध्यथ । युवम् धनार्थम् शब्दयन्तम् अधिनौ । मेघम् अप उर्णुध सर्पणशीरद्वारम् ॥ ८ ॥ जनि॑ष्ट॒ योपा॑ प॒तय॑त् कनीन॒को वि चारु॑हन् वी॒रुध सनि॒ अनु॑ । आस्मै॑ रीयन्ते निव॒नेव॒ सिन्ध॑वो॒ोऽस्मा अझै भवति॒ तत् प॑तित्व॒नम् ॥ ९ ॥ जनि॑ष्ट॒ । योषा॑ । प॒तये॑त् । क॒नी॑न॒क । वि । च॒ । अरु॑हन् । वी॒रभ॑ः । द॒सना॑ः । अनु॑ । । आ । अ॒स्मै॒ । री॑य॒न्ते॒ । नि॒द॒नाऽईन | सिन्धंत्र | अ॒स्मै । अने॑ । भगति॒ । तत् । पति॒ऽत्नम् ॥९॥ 1 · उद्गीथ० जनिट योपा युष्मत्प्रसादाद भह योपा हो जाता स्त्रीगुणोपेता सवृत्ता सुभगा भूते. त्यर्थ यत्त पतयत् पतति सम्भोगार्थं भत्सकाशं गध्ठति क्नीनव. कन्याकामो मम कन्याया कामयिता मस्पति । कि युष्मत्प्रसादादेव विच अरुहन्, विरोहन्ति च उद्गच्छन्त चेत्यर्थ, वीरुध. भोषधय । कीदृश्य । दसना 'दसि देशनदर्शनयो । उपयोगेन अपक्षपणीया दर्शनीया वा अनु पश्चात् । कस्य | सामर्थ्याद् युष्मञ्जनितवृष्टिकर्मण अथवा दसना इति कर्माणि वृष्टिरक्षणानि भनु लक्षीकृत्य किच अस्मै सिन्धव आप आ रीयन्ते आगच्छन्ति । किमिव । निवना इव यथा निवनन' निम्नेन प्रदेशेन समुद्र प्रति शीघ्रम् आगच्छन्ति नधुदुकानि, एवम् । किञ्च युष्मत्प्रसादादेव अस्मै अहे भक्ष इति सप्तम्यर्थे चतुर्थी । अस्मिन् अहनि, वर्तमाने काल इत्यर्थ यम्मया प्रार्थितम् पतित्वनम् पतित्व पतिकर्म सम्भोगलक्षणम्, तत् भवति यादृश एच मया प्रार्थित ताला पुवेदानीं सम्भोगो भवतीत्यर्थ ॥ ९ ॥ > ८ वेङ्कट० जायताम् इयं घोपा योषा युवति । पततु च तस्या समीप कन्याकाम पति । तस्मै क्नीनकाय युवयो कर्माणि लक्षीकृत्प विच रोहन्तु वीरुध । प्रवणन इव उदयानि अम्मे कनीनकाय ता वीरधो गच्छन्तु च, अमुँच भजन्ताम्"। अपि च अस्मै अन्तध्याय " भवसु तत् यौवनम् इति ॥ ९ ॥ ज॒वं रु॑दन्ति॒ वि म॑यन्ते अध्व॒रे द॒मनु॒ प्रति॑ दीधियु॒र्नर॑ः । वा॒ार्म॑ पि॒तृभ्यो॒ य इ॒दं स॑मेर॒रे मय॒ः पति॑भ्यो॒ जन॑यः परि॒जै ॥ १० ॥ जी॒वम् । रु॒द॒न्ति॒ । वि । म॒य॒न्ते॒ । अ॒ध्व॒रे । द॒र्घांम् । अनु॑ । प्रऽसि॑तिम् । द॒दा॑धि॒षु॒ । नर॑ । च॒मम् । पि॒तृऽभ्य॑ । ये । इ॒दम् । स॒मूऽप॒रि॒रे । मये॑ । पति॑ऽभ्य | जन॑य । प॒रिऽस्वर्जे ॥ १० ॥ 1हमन् पति मूको ५. नास्ति भूको १० व वि अ आप मूको ९पि भूको २. उपेक्षमपेक्षमपणीमा भूको ६ चनानिव० भूको. 11. "तम् वि अ . ३ पश्याम मूको पतन विसं. १२. आई मूको ८ ४-४. बृटिल्क्षयनि तस्मात् विस'.