पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४०, मे १४३ दशमं मण्डलम् ३४२७ उद्गीथ० यो दुर्वा मया सौभापं प्रार्थितो ती युवाम् मन्दमाना बन्यमानो मया स्तूयमानी मनुपः मनुष्यस्य मापतेः स्वभूसे दुराणे गृहे आर्ड धत्तम् स्थापयतम् रयिम् सहवोरम् धनसदृशी सपुत्रां मामू, घोषामित्यर्थः, बाधाय वचस्यवे पटप चतुर्थीयम् वचस्योः वच इच्छतः युष्म द्वषनकारिणो मत्पत्तैः इत्यर्थः कृतम् इस्तम्, माम् उपभोग्यामिति शेषः । किमिव तीर्थम् इव सुप्रपाणम् लुप्तोपममेत । मुसेन प्रपोयते उपभुज्यते अस्मिन् उदकमिति सुप्रपाणम् उपभोग्यम् एवं हे शुभः पतो। युष्मद्वधनकारिणो मापतेः उपभोग्यां मां बुरतमिति सम्बन्धः कार्यः | किश स्थागुम् इव पथेष्टाम् मुसोपममेरुदपि । पथा स्थाणु वृक्षं सामर्थ्यात् शुष्कं पयेष्ठां पथि स्थितम् अपहन्ति अपहिनास्ति अपगमयति वा कश्चित् एवम् दुर्मतिम् सततम् असम्भोगेच्छालक्षणां हुत्सितां मत्परयुः बुद्धिम् अप इतम् अपगमयतम् मम सम्भोक्तारं कुस्तमित्यर्थः ॥ १३ ॥ घेङ्कट० तौ मोदमानौ मनुष्यगृहे आ धत्तम् रयिम् वीरसहितम् स्तुतिमिच्छन्त्यै मह्यम्। कुरुतम् या तीर्थम् पानाय सुप्रपाणम् शुभः पती । । स्थाणुम् च मार्गस्थम् अप इतम् दुर्बुद्धिम् परिपन्थिनम् ॥ १३ ॥ च॑ स्वद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते॑ शु॒भस्पतिः॑ । कहूं नि ये॑मे कत॒मस्य॑ जग्मतुर्विम॑स्य चा यज॑मानस्य वा गृहम् ॥ १४ ॥ क॑ । स्वि॒त् । अ॒थ । कृ॒त॒मासु॑ । अ॒श्विना॑ । वि॒िक्षु । द॒स्रा । मा॒द॒ये॑ते॒ इति॑ । शु॒भः । पती इति॑ । कः । ई॑म् । नि । ये॒मे॒ । क॒त॒मस्ये॑ । ज॒ग्मतुः । विप्र॑स्य । या । यज॑मानस्य | वा । गृहम् ॥ १४॥ उद्गीथ स्तुत्वा आहूतयोः अश्विनोः विलम्बमानयोः घोषा पृष्ठति - क्व खित् वा स्थाने अश्विनी अद्य, अनस्थिताविति शेषः कतमासु वा विक्षु मनुष्यजातिषु ब्राह्मणादिविवर्णलक्षणासु अवस्थितावद्य दला दसौ शत्रूणाम् उपक्षपयितारौ दसनामानौ वा मादयेते इविर्भिः आत्मानं तर्पयेत उदकस्य वा क्वामिनी । कः ईम् नि येमे को नियच्छति एतावश्विनो विप्रस्य या विप्रो मेधावी सामर्थ्याद् भत्र स्तोतोच्यते । स्तोतुः वा गतवन्तौ ॥ १४ ॥ शुभ. पती शोमनस्य विधारयति । क्तमस्य यजमानस्य वा जग्मतुः बेट० कस्मिन् जनपदे अय कतमासु च अश्विनौ प्रजासु दर्शनीयौ मादयेते स्वामिनी उदकस्य | कः एतौ नि यच्छति । कतमस्य जग्मतु. स्तोलु " वा यजमानस्य वा ग्रहम् ॥ १४ ॥ s" इति सप्तमाष्टके अष्टमाध्याये विंशो वर्ग. [ ४१ ] १"सुहस्त्यो यौधेय ऋषिः । अश्विनौ देवता जगती छन्दः । समान त्यं पु॑रुहूतमु॒क्थ्यं रथै त्रिच॒क्रं सव॑ना गर्नग्मतम् । परि॑ज्मानं॑ वि॒द॒द्ध्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒पसो॑ हवामहे ॥ १ ॥ २. अषाय मूको. १. नास्ति भूको. ५. ना मूको, ६. इम् वि अ. १. जगृहतुः वि स जगृतः वि २. च्छनः भूको. ७. परिवर्धिनम् वि' अ'. ८. तुवि अ. ११. नास्ति वि. १२-१२ नास्ति मूको. ४. सतव संभावि भ. ९. *स्य वा वि