पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् ३४३१ फिमये व दागर यदन्ति श्रुतिस्मृतय विद्वांसो या, यदि न ददासीत्यध्याहार्यम् । तस्मात् शिशीहि धनदानेन संस्थुर माम् धर्म मे देहीत्यर्थ किया शिशयम् वा शृणोमि अत स्वरप्रसादाक्षित्यमेव प्रशा अस्तु हे शक । व शृणोमि मावालवृद्धजनेभ्य । नित्यमेव च सस्कारकमद अप्नस्पती सरकारवतीत्यर्थ, व्यागकर्मवती या देवयागवतीत्यर्थ मम धो मम धीः यागकर्म अस्तु भवतु 1 अथवा अप्नस्वती स्पवती सगुणेत्यर्थ । किस बमुविदम् विदिरांमे घनस्य धारं एम्भविवार वा प्रसवितार भगम् धर्न गयादिक दे इन्द्र ! आ भर भाइर न भस्मभ्यम् दातुमिति शेप विसर्पिणमित्यर्थ, देहीत्यर्थ ॥ ३ ॥ ● तू ४२, मे ४ ] ० सर्वे कथयन्ति वा हसोतॄणां भोजक्म् इन्द्र! मघवन् ! । किम् इति प्रभार्थीयम् आहुरेयस्मिर्ये पर्यवस्यति । प्रागपि दृष्टम् विमह वो प्रत्यवर्तिङ्गमिष्ठा (ऋ१,११८८३) इति । तथा सति तीक्ष्णीकर माम् । शिशयम् हि त्वा शृणोमि स्तोतॄणा सस्कतारम् । फर्मवती मम बुद्धिः अस्तु शक्र || शत्रुधनस्य लम्भकम् भाग्यम् इन्द्र | आ हर अस्माकम् ॥ ३ ॥ लां जनः॑ ममस॒त्येष्वि॑िन्द्र संतस्थाना वि इ॑यन्ते सम॒ीकै । अना युर्जे कृणुते॒ यो ह॒विष्मान् नासु॑न्यता स॒ख्यं च॑ष्टि॒ शूर॑ः ॥ ४ ॥ 1 त्वाम् । जनः॑ । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ | स॒मत॒स्या॒ना । वि। हृय॒न्ते॒ । स॒मूऽके । अत्र॑ । यु॒ज॑म् । कृ॒ण॒ते॒ । य । ह॒विष्मा॑न् । न । असु॑न्वता । स॒ख्यम् । ब॒ष्टि॒ । शूर॑ ॥ ४ ॥ । उद्गीथ० हे इन्द्र! त्वाम् योजना ममसत्येषु सङ्ग्रामेषु सतस्थाना प्रत्यवतिष्ठमाना विहृयन्ते विविधम् अाह्वयन्ति सहायार्थम् समीके समामे । स' अत्र अस्मिन् आह्वातृजनमध्ये सङ्ग्रामे घा युजम् सहायम् इन्द्रम् कृणुते करोति, य हविष्मान् यजमान इत्यर्थ | कस्मात् । यस्मात् अमुन्वता वयं सोमाभिषवम् अकुर्वता सह सख्यम् सखित्वम् कर्तुमिति शेष नेच्छति भवान् शूर इन्द्र ॥ ४ ॥ न नटि न कामयते बेङ्कट० त्वाम् जना ममसध्यैषु युद्धेषु इन्द्र। वि हृयन्ते ॥ तदेवाऽऽ६' - सह विष्टन्त विह्नयन्ते युद्ध इति । अस्मिवादाने सति इन्द्र त सखायम् कुरुते, य हविष्मान् भवति । न असुन्वता सख्यम् कामयते शूर ॥ ४ ॥ धनं॒ न स्प॒न्द्रं ब॑हुलं यो अ॑स्मै व्रान्त्सोमाँ आसु॒नोति॒ प्रय॑स्वान् । तस्मै॒ शत्रूंन्त्सु॒तुकान् प्र॒ातरद्वी॒ो नि स्वष्न् यु॒वति॒ हन्त वृ॒त्रम् ॥ ५ ॥ धन॑म् । न । स्प॒न्द्रम् । ब॒हुलन् । य । अ॒स्मै॒ । व्रान् । सोमा॑न् । आ॒ऽसु॒नोति॑ । प्रय॑स्वान् ॥ तस्मै॑ । शत्रून् । सु॒ऽतुका॑न् । आ॒त । अह॑ । नि । स॒ऽअन् । यु॒वति॑ । हन्ति॑ । वृ॒त्रम् ॥५॥ 1. आववृचनेभ्य मूको ६ भर वि वि अ ७ २. अवनी मृको 'कम् इति अ ४ विसर्प मूको ३ अस्वभस्वनी मूको. ८. नास्ति मूको ९ स३° मूको. ५ रमाभू