पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे रामाध्ये [ अ ७, ८, व २४. 1 1 न । घृ॒ । अ॒द्रिकू । अप॑ । वे॒नि॒ । मे॒ मन॑ः | से इति॑ । इव । फार्मम् । पुरु॒द्रुत॒ शिश्रय । राजा॑ऽइव ॥ द॒स्म॒ । नि । स॒द॒ः। अधि॑ । ब॒र्हियै | अ॒स्मिन् । छ । सोम॑ । अ॒व॒ऽपान॑म् । 1: अ॒स्तु ते ॥ उद्गीय प इति पदपूरणः स्पटिश्यामि परया भवस्या कारणद्वारेण व प्रत्याराधनाय गमनशीलमित्यर्थः, न अप येनिन पदाचिदपि अपगच्छति मे मनः । किं ले इन् त्वय्येव यामम् सोमप्रदानेच्छां धनेच्छांय हे पुराहून शिश्रय स्थापयामीरपर्य राज इय यथा राजा सिंहामने निति एवं श्वं हे दम्म ! शत्रूणाम् उपक्षपतिः ! दर्शनीय ! या इन्द्र ! निपीद उपविश अधि पर्दिकि पेंद्रिसरणबईवि उपरि निषण्णस्य च सतः ते राय इन्द्रस्य अस्मिन् अस्मदीये मुगोगे सोमे 'अरपानम् अवकलनाथ' श्रद्धाप्रतिइननात् सोमपानम् अस्तु भवतु ॥ २ ॥ - चेङ्कट० न सलु स्वदभिमुखम् स्वतः सः गच्छति मे मनः । स्वपि एवं अभिलषितम् पुरुहूत ! अहं स्थापयामि । 'राजा इय दर्शनीयः ! अभिनियो पछिपि अस्मिन् सोमे मुटु वानम् अस्तु ते ॥ २ ॥ वि॒षूष्टदिन्द्र॒ो अम॑तेरु॒त क्षुधः स इद्र॒ायो म॒घवा॒ा बस्वं॑ ईश॒ते । तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्त घृ॒ष॒भस्य॑ शु॒ष्मिण॑ः ॥ ३ ॥ वि॒षु॒ऽवृत् । इन्द्र॑ः । अम॑तेः । उ॒त । क्षुधः । सः । इत् । रा॒यः । म॒घवा॑ । यस्य॑ः । इ॑शते । तस्प॑ । इत् । इ॒मे । प्र॒त्र॒णे ! स॒प्त । सिन्ध॑वः । वय॑ः । वर्धन्त॒ । वृष॒भस्य॑ अ॒ष्मिण॑ ॥ ३ ॥ उद्गीथ० 'भक्ताभक्तयोः विपुत् इन्द्रः किया मघत्रा अमतेः अविद्यमानमः प्रज्ञापहारिण्याः क्षुधः पिपासायाः रायः धनस्य स्थावरलक्षणस्य बम्पः वसुनो धनस्य जङ्गमलक्षणस्य ईशते व्यत्ययेनेदं बहुवचनमेकवचनस्य स्थाने ईष्टे । किंच तस्य इत् तस्येवेन्द्रस्य नृपमस्य वर्पितुः शुष्मिणः बलवतः प्रसादात् स्वभुता वा इमे गप्त सप्तसङ्ख्याकाः सिन्धवः नयः गहाचाः प्रधानभूताः शम्बाचलेत्येवमाद्या वा अन्तरिक्ष्याः" प्रवणे निम्ने प्रदेशे स्थिताः सत्यः वयः उदकं उदककर्म घा अग्नम् बीह्यादिकम् वर्धन्ति जातस्य अर्थाय ॥ ३ ॥ घेङ्कट० विश्वक्प्रवर्तकः इन्द्रः अस्माकम् अमते: १४ अपि च सुधः । वासयितुः ईंटे | तस्य एव इमे प्रवणे सप्त सिन्धवः नद्यः अग्नम् वर्धयन्ति वृषभस्य घलवतः ॥ ३ ॥ सः एवं रायः धनवान् यो न वृक्षं सु॑पल॒ाशमास॑द॒न्स्सोमा॑स॒ इन्द्रो॑ म॒न्दिन॑शभूपर्दः । ये॑पा॒मनो॑कं॒ शव॑स॒ा दवि॑द्युतद्वि॒दत् स्वर्मन॑वे॒ ज्योति॒राये॑म् ॥ ४ ॥ ७. नीयः भूको ११. शिथयेत्यर्थः मूको. २-२. तस्ते मूको. ५. अभि मूको ६.६० नारित वि. रिन्द्रः वि; दुभिरिन्द्रः वि अ मुको. १३. उदकर्मोदकं दि भट्ट उदकं मदकरें वि', १०. खरमा मूको. ३. सुसंस्तुत वि. ८. पवमानम् वि अ 11. अन्तरिष्याः वि' यान्न वि स १२ पयः ४-४ अपानवामकळनाव मूको. ९.९ भक्षाभक्षयोर्विषुभि- १४ अपि मतेः वि AJ 1