पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ मे २ ] दशमं मण्डलम् आ । य॒तु॒ । इन्द्र॑ः । स्वऽप॑तिः । मदा॑य । यः | धर्म॑णा | तुतुजा॒नः । तुबि॑ष्णान् । प्र॒णः । अति॑ । श्वा॑ । सहाँसि | अपारे । मह॒ता । वृष्ण्यैन ॥ १ ॥ उद्गीथ० यः इन्द्रः स्वपतिः स्वभक्तानां पालयिता सुविष्मान् बलनाम्नां प्रदर्शनार्थवाद् अर्थावरोधाच यल्यानित्यर्थः । अथवा 'तु वृद्धी' इत्यस्य किसि प्रत्यये परत: गुणे प्रतिषिद्धे उवड्डादेशे' ते सुरिति भवति रूपम् । सुवि प्रातिपदिकान्मतुप् | तुविष्मान् सर्वप्रकारवृद्धिमान् इत्यर्थः । अथवा सुविरिति बहुना सुबिशब्दस्यापि इंपद्विवृतः पर्यायवचनो दंसशब्दस्य कर्मनानो दंसःशब्दवत् । सुचिष्मान् बहुमान् बलपौरपप्रज्ञानीत्यैश्वर्यात् सर्वस्तुतिजिपयबहुत्ववान् घेत्यर्थः । मदाय अति आ या सर्वान् आगमनप्रतिषन्धान् अतीत्यास्मयज्ञ प्रत्यागच्छतु । कथम् | तूतुजानः किं कुर्व- क्षिमनामैतत् । क्षिमः स्वरमाण इत्यर्थः । केनायातु धर्मणा धारयिता रथेन । छायालु । प्रत्यक्षाणः प्रकर्पेण तनूकुचंन् उपक्षपयनित्यर्थः । विश्वा सर्वाणि सहांसि शत्रु- च सेनालक्षणेन उप्ण्येन अपारेण अनन्तेन शरीरेण महता बलानि । केन प्रस्वक्षाणः | सामर्थ्यादश बरनामैतत् । बलेनेत्यर्थः ॥ १॥ घेङ्कट आ यातू इन्द्रः धनपतिः मदार्थम् यः धारवेण त्वरमाणः वृद्धः प्रकर्पेण तनूकुर्वन् अति गच्छति विश्वानि बलानि पारवर्जितेन महता बलेन ॥ १ ॥ ३४४१ सुष्ठामा सुमा रथः हरी॑ ते मि॒म्यस॒ वयो॑ नृपते॒ गभ॑स्तौँ । शीर्म॑ राजन्त्सु॒पथा या॑ह्म॒र्वाङ् वर्धीम ते प॒पुषु॒ वृष्ण्या॑नि ॥ २ ॥ सु॒ऽस्थामा॑ । रथे॑ । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यदा॑ ॥ वने॑ः। नृ॒ऽप॒ते॒ । गभ॑स्तौ । शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । य॒हि॒ । अ॒र्वाङ् । वर्ध॑म । ते॒ । प॒पुप॑ः । वृष्ण्या॑नि॒ ॥ २ ॥ उद्गीथ० हे इन्द्र ! सुष्ठामा शोभनस्थामा सुगमन इत्यर्थः, रथः तच स्वभूतः सुयमा सुयमौ, च ते तवैत्र स्वभूतौ । किच नृपते | त्रैलोक्यस्य राजन् !" बढावित्यर्थः, हरी अश्वो मनुष्यादिप्रजानां पातः ! वा तव गभस्तौ 'गभस्तिः' ( निघ २,४ ) इति बाहुनाम | बाहुसम्बन्धायात्र हस्तो रक्ष्यते, बाहुसम्बद्धे हस्त इत्यर्थ | मिम्यक्ष गच्छति ( तु. निघ २,१४ ) सदा शत्रुवधाय तिष्ठतीत्यर्थ, वज्र च त्वदीयः । एतैः स्तुतिभिः कारणैः शोभम् शीघ्र हे राजन् ! सर्वेश्वर ! सुपथा शोभनेन स्वर्गमार्गेण आ याहि आगच्छ अर्वाद् असादभिमुखम् । भागतस्य च सतः ते तव पपुषः सोमं पीतवतः सम्बन्धीनि वृष्ण्यानि बलानि शरीरवीर्यशौर्यबुद्धि- वृद्धिलक्षणानि वर्षाम स्तुतिभिः वर्धयाम इत्यर्थः ॥ २ ॥ वेङ्कट० शोभनावस्थानः तव रथः सुयमौ च भवौ' । संहतो भवति नृपते ! तव बाहौ वज्रः । १. उवर्णादेशे मूको. इन वि. ५. परिव मूको. ९. मुदितम् वि अ', ३. दंसश मूको. ४. ७-७. वज्राश्वौ वि; यज्राश्वजिअ. २. ०शब्दोऽपि मूको. ६. राज मूको. व्यमि वि अ': ८ वाधी वि.