पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४६ ऋऋग्वेदे रामाध्ये [ अ ७ अ ८, च २७. वेड्डट० इमम् विभर्मि मुश्तम् ते अनुशम् इति स्तुतिमाह। येन भाभिमुल्येन दवसि स्तुत मघवन् । 'परेपाम् अश्वान् शर्ये भारतति अस्मिर अपि म सचने भयमु तव नियाम । सुतसोमे यज्ञे मघवन् ! युध्यम्य स्तुती भाभजनीयः ॥ ९ ॥ गोभि॑ष्ट॒रे॒माम॑ति॑ दु॒रेनां॒ यदे॑न॒ क्षुषे॑ पु॒रुहु॒त॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माकैन वृ॒जनैना जयेम ॥ १० ॥ गोभि॑ । त॒रेम । अम॑तिम् । दु] एम् | यौन । क्षुध॑म् । पुरु॒ऽहुत 1 विश्वम । 1 । च॒यम् । राज॑ऽभि । प्र॒थ॒मा । धना॑नि । अ॒स्माये॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥ १० ॥ [ पूर्व ( ऋ १०, ४२, १ ) व्याख्याता ] बृह॒स्पति॑ने॒ परि॑ पातु प॒शाद॒तोत्त॑रस्मा॒दध॑रादया॒ायोः । इन्द्र॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ः सखा समि॑भ्यो॒ वरि॑वः कृणोतु ॥ ११ ॥ बृह॒स्पति॑ । न । परि॑ । पि॒तु । प॒श्चात् । उ॒त । उत्त॑रस्मात् । अर्धरात् । अ॒ध॒ऽयो । इन्द्र॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒त न | सखा॑ । सखऽभ्य | चरित्र | वृणोतु ॥ ११ ॥ [ पूर्व ( ऋ १०, ४२, ११ ) व्याख्याता ] इति ससमाष्टके भटमाध्याये सप्तविंशो वर्ग || [ ४५ ] "वत्सप्रिन्दन ऋषि अभिर्देवता त्रिष्टुप् छन्द | दि॒वस्पर प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वितीयं॒ परि॑ जा॒तवे॑दाः । तृ॒त्तीय॑म॒प्सु नृ॒मा अज॑स॒मिन्धा॑न एनं जरते स्व॒धः ॥ १ ॥ दि॒व । परि॑ । प्र॒थ॒मम् । जज्ञे | अग्नि । अ॒स्मत् । द्वि॒तीय॑म् । परि॑ । जा॒तवे॑दा । तृ॒तय॑म् । अ॒प्सु । नृ॒ऽमनः॑ । अज॑म् | इन्धा॑न । एन॒म् | जरते | सुऽआधी ॥ १ ॥ उद्गीथ० उत्तर सूक्तम् 'दिवस्परि' इति द्वादशचम् आमेय भालन्दन चरसनि ददर्श दिव परि प्रथमम् धुलोकस्योपरि पूर्वम् जज्ञे जात अगि भादित्यात्मना । अस्मत् परि अस्माकमुपरि द्वितीयम् जात पार्थिवात्मना जातवदा उत्पन्चप्रज्ञानोऽसि । तृतीयम् असु 'आप' ( निघ १, ) 1- "मश्धा वर्य ४-४. नास्ति मूको रुजति वि' म', 'म ५ श्री वि. ६ छदैय भरुजात वि. नास्ति वि अ २ सुते मूको प्रथम पूर्व वि अ ३ य मूको.