पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्दे समाप्ये [भ७ अ ८, २९, सौश्रवसेषु शोभनानि भवसि भहानि येषु यागकर्ममु वानि सोधवसानि शेपु सोश्रवसेषु यागकर्मसु क्रियमाणेषु हे अनं ।। उक्थे-उक्थे शस्त्रे-शस्त्रे च शस्यमाने आ भज आस्व दृष्टफलदाय कि प्रियः सूर्ये सूर्यस्य भवाति भवतु तय प्रसादात् । प्रियः सभेस भवतु | लोड एट् | किंध उत् भिन्दन् भियत दर्यादिषद् विसर्परिवस्यर्थः जातेन जनित्यैः जनिष्यमाणैश पुत्रपौत्रादिभिः ॥ १ ॥ I ३४५२ बेङ्कट० 'आ भज तम् भन्ने ! सौश्रवसेषु सुनयोभिर्युक्तेषु कर्मसु । तथा उक्थे उक्थे आ भज शस्यमाने। सोऽयं स्तोता प्रियः भवतु सूर्ये, प्रियः च को सोऽयम् जातेन पुत्रेण अनिष्यमाणैः च उत् भिनदत् शत्रून् ॥ १० ॥ १ त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ चार्याणि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना प्र॒जं गोम॑न्तम॒शिजजो॒ वि च॑ब्रुः ॥ ११ ॥ त्वाम् । अ॒ग्ने॒ । यज॑मानाः | अनु॑ । घृन् । विश्वा॑ । वसु॑ । द॒धिरे । वार्या॑णि । स्वया॑ । स॒ह । द्रवि॑णम् । इ॒च्छमा॑नाः । प्र॒जम | गोऽभ॑न्तम् । उ॒शिजेः । यि | च॒ब्रुः ॥११॥ उद्गीथ० हे अमे | त्वाम् प्रति यजमानाः अनु यून् प्रत्यहम् विश्वा सर्वाणि नानाजातीयानि चहपुरो डाशाज्यादीनि वमु वसूनि धनानि इविर्लक्षणानि चार्याणि वरणीयानि दधिरे दूधति धारयन्ति, स्वय्यम्नौ जुद्धतीत्यर्थः । हुरवा च अनन्तरम् त्वया क्षमिना सह द्रविणम् धर्न वर्गसुखलक्षणम् अनुभवितुम् इच्छमानाः इच्छन्त सन्तः ब्रजम् यजिवारं नभसि सदा गन्तारम् आदित्यम् गोमन्तम् रश्मिमन्तम् उशिजः मेधाविनो यजमानाः विचमुः वितृष्वन्ति विवृतमण्डलद्वार कुर्वन्ति अनुप्रवेशार्थम्, रश्मिमण्डलम्यतिरिकम् आन्तरपुरपम् अनुप्रविशन्तीत्यर्थः । अथवा ऐतिहासिकपक्षे उत्तरोऽर्धी व्याख्याते भिन्नवाश्यत्वेन । किञ्च त्वया अनिना सह द्रविणं धनं देवदविलक्षणम् असुरैरपहृतम् अन्विष्यमाणा अजं दुर्गपर्वतस्थं गोष्ठं गोमतं गोसहितम् उशिज: मेधाविनः । के। अड्‌गिरस ऋषयः इन्द्रस्य सखायः वि बवुः असुरान् पराजित्य गोस्वीकरणाथ विवृतद्वारं कृतवन्त इत्यर्थः ॥ ११ ॥ चेङ्कट० त्वाम् अग्ने । 'यजमानाः दिवसेषु' विश्वानि वसूनि धारयन्ति रमणीयानि | स्वया सह असुररहतं गोधनम् इच्छमानाः गोमन्तम् व्रजम् देवाः वि वधुः ॥ ११ ॥ अस्ता॑व्य॒ग्निर्ज॒रां सु॒शेवो॑ वैश्वान॒र ऋषि॑भि॒ः सोम॑गोपाः । अ॒द्वेषे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥ १२ ॥ अस्ता॑वि । अ॒ग्नि' । न॒राम् । सु॒ऽशेच॑ । वै॒श्वा॒न॒रः । ऋषिभिः । सोमेऽगोपा । अ॒द्वेप॑ इति॑ । द्यावा॑पृथि॒वी इत्ति॑ । हुवेम॒ | देवा॑ः । घृ॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒वीर॑म् ॥१२॥ 1. भन्ने दे अश्व वि अ. २. नास्ति वि भियतोम वि अ ↑ "भवोनिवि स'. ४. दधन्ति मुको. ५. सतीत्यर्थः वि. ६. "तमलद्वा० भूको, भूको. ८.८. मानानामुदकेषु मूको. ३३. नास्ति वि. ७. नन्वेष्यमा