एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवर्म मण्डलम् ३९८९ सू ३०, ३ ] इन्द्र॑हि॑या॒ानः सोभि॑मृ॒ज्यमा॑न॒ कनि॑क्रदत् । इय॑ति॑ व॒ग्नुमि॑न्द्रि॒यम् ॥ २ ॥ इन् । हि॒यान । स॒ोतृऽभि मृ॒ज्यमन | दत् । इति॑ि । अ॒ग्नुम् | इ॒न्द्रि॒यम् ॥ २ ॥ धेङ्कट० इन्दु प्रेर्यमाण सोतृभि शोध्यमान शब्द कुर्वन् प्रेरयति शब्दम् इन्द्रस्य प्रियकरम् ॥२॥ आ नः॒ शुष्मै॑ नृ॒षाहा॑ वी॒रव॑न्तं पुरु॒स्पृह॑म् | पव॑स्त्र सोम॒ धार॑या ॥ ३ ॥ आ । न॒ । शु॒ध्म॑म् । नृ॒ऽमह्य॑म् | वी॒रय॑न्तम् । पु॒रू॒ऽस्पृह॑म् । पत्र॑स्य | स॒ोम॒ | धार॑या ॥ ३ ॥ घेङ्कट आ पदस्व 'अस्माक बलम् नृणामभिभावुकम् पुनयुक्तम् बहुभि स्पृहणीयम् सोम | धारया ॥३॥ प्र सोम॒नो॒ अति॒ धार॑या॒ा पत्र॑मानो असेष्यत् । अ॒भि द्रोणा॑न्य॒सद॑म् ।। ४ ।। प्र । सोम॑ । अति॑ । धार॑या । पन॑मान | अ॒स्य॒द॒त् । अ॒भि | द्रोणा॑नि । आ॒सद॑म् ॥ ४ ॥ पेट० प्र स्यन्दत सोम धारया पूयमान होणकरशान्' प्रति आसदनाय ॥ ४ ॥ । । अ॒प्सु त्वा मधुमत्तमं हरि हिन्वा॒न्त्पभिः । इन्द॒निन्द्रा॑य पी॒तये॑ ॥ ५ ॥ अ॒प्ऽसु । आ॒ । मधु॑मत्तमम् । हरि॑म् | हि॒न्यन्ति॒ | अद्वै॑ऽभि । इन्द्र॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥ पेट० वसतीवरीषु स्वाम् मधुमत्तमम् हरिम् प्रेरयन्ति प्रावभि इन्दो | इन्द्रस्य पानाय ॥ ५ ॥ सु॒नोता॒ मधु॑मत्तम॒ सोम॒मिन्द्रा॑य बुजिणें । चारु॒ शर्धीय मत्स॒रम् ॥ ६ ॥ सु॒नोत॑ । मधु॑मत्ऽतमम् । सोम॑म् । इ द्रा॑य । व॒ज्रिणें । चारु॑म् । शर्धीय | म॒त्स॒रम् ॥ ६ ॥ बेङ्कट सुनोत सुनुत मधुरसम् सोमम् इन्द्राय वज्रिणे चारुम् यवते मदकरम् ॥ ६ ॥ "इति पष्ठाष्टके अष्टमाध्याये विंशो वर्ग ॥ . [ ३१ ] "गोतमो राहुगण ऋषि | पवमान सोमो देवता। गायत्री छन्द | प्र सोमा॑सः स्व॒ध्यः पव॑मानासो अक्रतुः । र॒यिं कृ॒ण्वन्ति॒ चेत॑नम् ॥ १ ॥ प्र । सोमा॑स । सु॒ऽआ॒ध्ये॑ । पव॑मानास | अ॒क्र | [र॒यिम् । कृ॒णः॑न्ति॒ । चेत॑नम् ॥ १ ॥ । 4 चेङ्कट० गोतम प्र अवमु सोमा सुरुमण पूयमाना १०, धनम् च कुन्ति प्रणापनम् ||३|| 1. सो' वि क्ष ५ नास्ति वि. १०. पूरथम्त वि' म', २२. भात्मान चले वि' अ. ७७ नास्ति मूको. ६. वह मूको 99 प्रज्ञानम् विभ ८ शानू मूको मबि स ४ °दुम् मूको. ९ सनवमण वि.