एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे राभाप्ये [ भ६, भ८, ३३० प्र । सोमा॑सः । वि॒प॒ऽचित॑ः । अ॒पाम् । न । य॒न्ति॒ । ऊ॒र्मयः | वना॑नि । म॒हि॒माः इव ॥ १ ॥ बेइट० त्रितः | म गच्छन्ति' सोमा: मेधाविनः अपाम् इप उर्मयः अभिसरन्ति । वनानि उदकानि ॥ १ ॥ यथा बनानि मदियाः अ॒भि द्रोणा॑नि ब॒भ्रवः॑ शु॒क्रा ऋ॒तस्य॒ धार॑या । चानं॒ गोम॑न्त॒मक्षरन् ॥ २ ॥ अ॒भि । द्रोणा॑नि । ब॒भ्रवः॑ः । शुः | ऋ॒तस्य॑ | धारैया | वाज॑म् | गोऽम॑न्तम् | अ॒क्षर॒न् ॥ २ 1 पेट० अभि द्रवन्ति होणकलशान् सोमाः यध्रुवण: दीसाः उदकस्य धारया यजमानानाम् अनं च गोमत्' अभिक्षरन्ति ॥ २ ॥ सु॒ता इन्द्रा॑य च॒ायवे॒ वरु॑णाय म॒रुद्भ्यः॑ः । सोमा॑ अर्प॑न्ति॒ विष्ण॑चे ॥ ३ ॥ सु॒ताः । इन्द्रा॑दा॑य । वा॒यवे॑ 1 च॒रु॑णाय | म॒रुत्म्ये॑ः | सोमा॑ः । अप॑न्ति॒ | विष्ण॑चे ॥ ३ ॥ चेङ्कट० निगदसिंद्धा ॥ ३ ॥ 1 ति॒स्रो वाच॒ उदी॑रते॒ गावो॑ मिमन्ति धे॒नवः॑ः । हरि॑रेति॒ कनि॑क्रदत् ।। ४ ।। ति॒स्रः । वाच॑ः । उत् । ई॒रते । गान॑ः । मि॒म॒न्ति॒ 1 धे॒नवः॑ः । हरैः । ए॒ति॒ | कनि॑क्रदत् ॥ ४॥ । चेङ्कट० ऋग्यजुःसामलक्षणाः 'तिलः वाचः' ऋयिः प्रेरयन्ति । गावः च शब्दायन्ते धेनवः आशिरस्य दोग्ध्यः सोमः च गच्छति शब्दं कुर्वन् ॥ ४ ॥ अ॒भि ब्रह्म॑रनूपत य॒ह्वीऋ॒तस्य॑ मा॒तर॑ः | य॒मृ॒ज्यन्ते॑ दि॒वः शिशु॑म् ।। ५ ।। अ॒भि । ब्रह्म॑ः । अ॒नुप॒त॒ । य॒ह्वीः । ऋ॒तस्य॑ मा॒तर॑ः । म॒र्मृज्यन्ते॑ । दि॒वः । शिच॑म् ॥ ५ ॥ वेङ्कट० ब्राह्मणप्रेरिता वाच: अभि स्तुवन्ति मदस्यः यशस्य मातृभूताः शोधयन्ति च दिवः मूनुम् ॥ ५॥ रा॒यः स॑मु॒द्रश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वत॑ः । आ प॑वस्त्र सह॒स्रिः ।। ६ ।। रा॒यः । स॒मु॒द्रान् । च॒तुर॑. । अ॒स्मभ्य॑म् । सोम॒ । वि॒श्वत॑ः । आ । पु॒त्रम् | स॒ह॒स्रिण॑ः ॥ ६ ॥ वेङ्कट० धनस्य' पूर्णान् चतुरः समुद्रान् अस्मभ्यम् सोम | सर्वतः आ पवस्व बहुसङ्ख्याकान् इति महत् धनम् भाशस्तेि ॥ ६ ॥ " इति पष्टाष्टके अष्टमाध्याये व्रयोविंशो वर्गः ॥ १. यच्छ मूको. २. "म मूको. ३. मास्ति मूको, ४. क्षरन्ति वि. ६. गोभिः अ. ७. "लक्षा. वि. ८-८. नास्ति भ ११-११. नास्ति मूको, ९. समुद्रात् ४० वि अ. ५. 'शात मूको. १०. वि.