एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३५, मं ६ ] घेङ्कट० तम् गोभि 'अत्रोचम् । जनस्य गवां पालयितारम् ॥ ५ ॥ नवमं मण्डलम् स्तुतिगन्तारम् १ (१), पूयमानम् गोभि वासयाम सोमम् निश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पते॑ः । पुना॒नस्य॑ प्र॒भुव॑मोः ॥ ६ ॥ त्रि॒िश्वे॑ । यस्य॑ । व्र॒ते । जन॑ ।। ।। पुना॒नस्ये॑ । प्र॒भुऽन॑सो ॥ ६ ॥ ४ पूयमानस्य प्रभूतधनस्य, *त गोभि येङ्कट विश्व यस्य कर्मणि जन धिपते कर्मण पते भवोचम् इति ॥ ६ ॥ इति पष्ठाष्टके अष्टमाध्याये पञ्चविशो वर्ग ॥ [३६] प्रभुवसुरारिस ऋषि । पचमान सोमो देवता | गायत्री छन्द्र | अस॑जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्बोः सुतः । कामि॑न् बाजी न्य॑क्रमीत् ॥ १ ॥ अस॑जं । रथ्य॑ । यथा॒ा । प॒ने॑ । च॒म् । सुत । कमैन् । वा॒ाजी | नि । अ॒नम॑त् ॥ १ ॥ कार्मन् युद्ध भवति इतरेतर वेङ्कट० विसृष्ट' अश्व इद पत्रिने अधिपवणफलको सुत . कृपन्वीति । तस्मिन् अश्वनि अकमीत् इति सोममाह || १ || स बहि॑ः सोम॒ जागृ॑नि॒ पव॑स्न देव॒वीरति॑ । अ॒भि कोश मधुश्चुत॑म् ॥ २ ॥ स । ब॒हि॑ि । सोम॒ । जागृ॑नि । पन॑स्य । दे॒व॒ऽवी । अति॑ । अ॒भि । कोश॑म् । म॒षु॒ऽश्च॒त॑म् ॥ ० स वोढा सोम! जागरणशील मधुश्चुतम् कोशम् दशापविनम् अतीत्य अभि पवस्व देवा ९० ॥ २॥ स नो॒ ज्योति॑पि पूर्व्यं पव॑मान॒ वि रो॑चय | ऋत्वे॒ ददा॑य नो हिनु ॥ ३ ॥ । । स 1 न॒ । ज्योति॑षि । पू॒र्व्यं । पत्र॑मान | व | रोच॒य॒ | क्रन्ये॑ । दक्षय | न॒ । हि॒नु ॥ ३ ॥ पेट० "स अस्माकम् ज्योतींपि" प्रन पवमान | दि रोचय दिव्यानि कर्मणे बलाय व बहमानू प्रेरय ॥ ३ ॥ शु॒म्भमा॑न ऋता॒युभि॑मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । पर्व॑ते॒ वारे॑ अ॒व्यये॑ ॥ ४ ॥ शु॒म्भमा॑ ऋ॒त॒यु॒ऽभि॑ । मृ॒ज्यमा॑न । गभ॑स्त्यो । पते | वरे॑ । अ॒व्यये॑ ॥ ४ ॥ ११. स्तौतिम मूको 1 वें शयत्र ऋ (९, १०१,६ ) याच प्रेरवितेस्याइ ३ त्रिभ पाने वि. ४-४. मिति वि. ५.५ नास्ति को ७. सिन. निम. ८. नारित मूको. ९ अदा मूक्रो १०

  • म सको

२ 'यामाम वि' कर ६ विचित्र महो ११.११. नारित वि .