एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाध्ये विना॑ सोम पवमान द्यु॒म्नानी॑न्दे॒वा भ॑र । वि॒दाः स॑ह॒सिरिप॑ ॥ ४ ॥ विश्वा॑ । सोम॒ । प॒र॒ान॒ । द्यु॒म्नानि॑ । इ॒न्द्रो॒ इति॑ । आ । भर॒ | वि॒दा । सह॒सि । इष॑. ॥४ विश्व सोम पवमान | अन्नानि इन्दो आ भर | एम्भप बहुसङ्ख्यकानि तानि ॥ ४ ॥ स नः॑ पुन॒ान आ भ॑र र॒थं स्तो॒त्रे सुचीर्य॑म् | जा॒रे॒तुर्व॑र्धया॒ गिर॑ः ॥ ५ ॥ स । नु । पुना॒ान । आ । भु । र॒यिम् । स्तो॒ने । सु॒ये॑ । ज॒रि॒तु । अर्ध । गिरे ॥ ५ ॥ पेट० स मा धूयमान आ भर रयिम् स्तोत्र सुर्यम् स्तोतु मध्य अभिमत- दानेन इति ॥ ५ ॥ पुना॒ान इ॑न्द्र॒वा भ॑र॒ सोम॑ वि॒वसं र॒यिम् । घृ॒प॑न्निन्दो न उ॒क्थ्ष॑म् ॥ ६ ॥ पु॒न॒ान । इ॒न्द्रो॒ इति॑ । आ । भर॒॥ सोम॑ वि॒ऽनह॑सम् । र॒यिम् । वृष॑न् । इ॒न्दो इति॑ । न । उ॒जय॑म् ॥ घेङ्कट० पुनान दोस ! आ भर सोम | द्वयो स्थानयो परिवृढम् धनम् दिग्प पार्थिव व वर्पित इन्दो | अस्मभ्य भास्यम् इति ॥ ६ ॥ इति पाष्टके अष्टमाध्यामे त्रिशो वर्ग १ ॥ [ अ६, १८, ३०. [ ४१]

  • मेध्यातिथि काण्व ऋषि | पवमान सोमो देवता गायत्री छन्द है।

1 प्र ये गावो॒ो न भूण॑यस्त्वे॒पा अ॒यासो अमुः । मन्तैः कृ॒ष्णामपु॒ वच॑म् ॥ १ ॥ प्र । ये । गाउँ । न । भूर्णय || अ॒ | अन॑मु॒ | अन्त॑ | कृष्णाम् | अप॑ । वच॑म् ॥ बेङ्कट० मेध्यातिथि प्र भक्भु ये गाध इव क्षिप्रा दीमा गमनशील अ१ जन्त त्वचम् | कृष्णा" त्वम् रक्ष | त्वचि सरणम ॥ १ ॥ कृष्णाम् सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेनं॑ दुराव्य॑म् | स॒हा॑स॒ो दस्यु॑मत्र॒तम् ॥ २ ॥ सु॒नि॒तस्ये॑ । स॒न॒ामहे । अति॑ । सेतु॑म् । दु॒ ऽआ॒व्य॑म् । स॒ह्वास॑ । दस्यु॑म् ॥ अ॒व्र॒तम् ॥ २ ॥ वेङ्कट० सोभनस्य सोमस्य रक्ष विषय बन्धनम् दुर्गम् अति तुम अभिभवन्त दस्युम् अकर्माणम् ॥ २ ॥ १ भूको शृ॒ण्ये वृ॒ष्टेरि॑ स्व॒नः पव॑मानस्य शुष्मिण॑ः । चर॑न्ति वि॒द्युतो॑ दि॒वि ॥ ३ ॥ | स्थन | पर्वमानस्य | अ॒ष्मिण॑ । चर॑न्ति । वि॒ऽद्युते । दि॒वि ॥ ३ ॥ डाउने । १ नास्ति वि पचमान वि ५० नास्ति को १०१० मिति को ५ मे वि भय वि अ ३ यानि वि अपाप विभ ८. कृष्णाम् मूको ४रत वि ९ स्वपि