एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे गभाप्ये [ अ ७, अ १, व ५. घेङ्कटतम् त्वां धनानि धारयन्तम् महत्याः दिवः स्थानेषु स्थितम् पदयाणम् शोभनपा विषया याचामहे !॥ १ ॥ संवृ॑क्तशृष्णुमु॒क्थ्ये॑ म॒हाम॑हिये॑तं॒ मद॑म् । श॒तं पुरो॑ रुरु॒क्षर्णिम् ॥ २ ॥ संवृ॑क्तऽधृष्ण॒म् । उ॒क्थ्य॑म् । म॒द्दाऽम॑हिनतम् । मद॑म् | श॒तम् | पुरः | रुरुक्षणि॑म् ॥ २ ॥ वेङ्कट० धनं संनिघष्टशत्रुम्' प्रशस्यम् महारुर्माणम् मदम् बहूनि पुराणि शत्रूणां विनाशयन्तम् | ईमहे इति सम्बन्धः ॥ २ ॥ अत॑स्त्वा र॒यिम॒भि राजा॑नं मुक्रतो दि॒वः । सुप॒र्णो अ॑व्य॒धिरत् ॥ ३ ॥ अत॑ः । स्वा॒ । र॒यिम् । अ॒भि । राजा॑नम् । सु॒कृ॒तो इति॑ सु॒ऽकतो । दि॒यः । सु॒ऽप॒र्णः। अ॒व्य॒थः। भर॒त् ॥ वेङ्कट० अतः दिवः त्वां धनम् प्रति राजानम् मुमश! श्वेनः म्ययारहितः माइरदिवि ॥ ३ ॥ वि॒श्व॑स्मा॒ इत् स्व॑र्द॒शे साधा॑रणं रज॒स्तुर॑म् | गृ॒ोषाघृ॒तस्य॒ विभि॑रत् ।। ४ ।। 1 बिश्व॑स्मै । इल् । स्वः॑ । दु॒शे | साधरणम् | [ज॒ऽतुर॑म् 1 ग्रोपाम् । ऋ॒तस्य॑ | विः 1 भुत् ॥४॥ चेङ्कट० सर्वस्मै देवाय साधारणम् उदकस्य प्रेरकम् गोदायितारम्' यशस्य श्येनः भाइरत् ॥ ४ ॥ अर्धा हिन्वा॒ान इ॑न्द्रि॒यं ज्यायो॑ महि॒त्वमा॑नशे । अ॒भि॒ष्टि॒द्विच॑र्पणिः ॥ ५ ॥ अधि॑ । हि॒न्वा॒नः । इ॒न्द्रि॒यम् । ज्यार्थः । महिऽत्वम् | आनशे | अ॒भिष्टि॒ऽकृत् | विच॑र्षणिः ॥५॥ बेङ्कट० अथ प्रेरयन् यलम् प्रशस्यतरम् महश्वम् प्रामोति यजमानानाममोष्टस्य कर्ता दिति ॥ ५ ॥ 'इति ससमाष्टके प्रथमाध्याये पञ्चमो वर्गः ॥ [४९] 'कविर्भार्गव ऋषिः पवमानः सोमो देवता। गायत्री छन्दः । पर्व॑स्य बृष्टिमा सु नो॒ऽपामूमिं दि॒वस्परि॑ । अय॒क्ष्मा वृ॑ह॒तीरिप॑ः ॥ १ ॥ पत्र॑स्व । वृ॒ष्टिम् । आ । सु । नः॒ः । अ॒पाम् । क॒र्मम् । दि॒वः । परि॑ 1 अ॒य॒क्ष्माः । बृह॒तीः । इष॑ः ॥ येडुट० "आ पवस रष्टिम् दिवः अस्माकं । 'तदेवाह- अपाम्' ऊर्मिम् दिवः परस्वेति यदमरहितानि महान्ति चाइनानि ॥ ॥ ११. नाहित मुको महनीयबहकर्माण वि. ८. सुष्टु २. नास्ति वि. २. छिन्नधृष्टशस्त्रे वि' भ. ५. तु. ऋ४, २६,७. ६. गोपय विभ ९.९. दावाम् वि वा भवाम् वि अ. १० ४. र्माणम् अपि ना ७-७. विश्वं दृष्टिम् था वि' भ रहितानि वि* अ.