एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमै मण्डलम् सू. ६१, मं ४ ] बेट० परि क्षर अस्माकम् अश्वम् अश्वस्य लम्भक. गवादियुक्तं धनं च बहूनि अन्नानि ॥ ३ ॥ पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः । स॒ख॒त्वमा वृ॑णीमहे ॥ ४ ॥ पव॑मानस्य । ते॒ । व॒यम् । प॒वित्र॑म् | अ॒भि॒ऽउ॒न्द॒तः । स॒खऽत्वम् । आ । वृणीमहे ॥ ४ ॥ घेङ्कट० क्षरतः ते वयम् पवित्रम् च अभिकेदयतः सखित्वम् आ वृणीमहे ॥ ४ ॥ ३०२१ परि क्षर च ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या । तेभि॑र्नः सोम मृळप ॥ ५ ॥ ये । ते॒ । प॒वित्र॑म् । ऊ॒र्मणः॑ । अ॒भि॒ऽक्षर॑न्ति । धार॑या । तेभि॑ः । नः॒ः । सो॑म॒ । मूळय॒ ॥ ५ ॥ वेङ्कट० ये ते ऊर्मयः पविनम्र अभिक्षरन्ति घारया, तैः अस्मान् सोम | सुखय ॥ ५ ॥ ' इति सप्तमाष्टके प्रथमाध्याये अष्टादशो वर्ग ॥ स नः॑ः पुना॒ान आ भ॑र राय वी॒रव॑ती॒मिष॑म् | ईशा॑नः सोम वि॒श्वत॑ः ॥ ६ ॥ सः । नः॒ः । पुना॒ानः । आ । भर्‌ । र॒यिम् । वी॒रऽव॑म् । इष॑म् । ईशा॑नः । स॒म॒ । वि॒श्वत॑ः ॥६॥ बेङ्कट० निगदसिद्धा ॥ ६॥ ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॒ सिन्धु॑मातरम् । समा॑दि॒त्येभि॑र॒ख्यत ॥ ७ ॥ ए॒तम् । ऊ॒ इति॑ । त्यम् । दश॑ । क्षिपैः । मृजन्ति । सिन्धु॑ऽमातरम् । सम् । आ॒दि॒त्येभि॑ः। अ॒रूय॒त॒ ॥ चेङ्कट० तम् इमम् दश अगुलयः सृजन्ति, यस्य सिन्धवो मातरो भवन्ति । सोइयम् आदित्यैः । सम गच्छते ॥ ७ ॥ समिन्द्रे॑ण॒ोत वा॒युना॑ सु॒त ऐति प॒वित्र॒ आ । सं सूर्य॑स्य र॒श्मिः ॥ ८ ॥ सम् । इन्द्रे॑ण । उ॒त । वा॒युना॑ । सु॒त । ए॒ति॒ । प॒वने॑ । आ । सम् | सृर्य॑स्य । र॒श्मिभिः ॥८॥ पेट० सुतः अयम् इन्द्रादिभिः सम् गच्छत इति ॥ ८ ॥ स नो भगा॑य वा॒यवे॑ पूष्णे प॑त्र॒स्व॒ मधु॑मान् । चारु॑मि॒त्रे वरु॑णे च ॥ ९ ॥ सः । नः॒ः । भगा॑य । वा॒यवे॑ । पूष्णे | पत्र॒स्व॒ | मधु॑ऽमान् । चारैः । मि॒त्रे । बरु॑णे । च ॥ ९ ॥ पे, ट० सः नः भगाद्यर्थम् पवस्व मधुरमः कल्याणः मिनारणायें चेति ॥ ९ ॥ । २०१. नास्ति मूको. ३. भागाम्य का ममाम्यर्थ यि 1. नास्ति म. गार्थ वि'.