एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्य [ अ ७, अ १, ३ २६. गि॒ग ज॒ात इ॒ह स्तु॒त इन्दु॒रिन्द्रा॑य धीयते । विना॑ वस॒तावि॑व ॥ १५ ॥ गिरा । जात’ | इ॒ह । स्तुतः । इन्दु॑ः | इन्दा॑य | धी॒यते॒ । विः | योना॑ । व॒स॒सौऽइ॑व ॥ १५ ॥ चेङ्कट० स्तुत्या स्तुतः जातः इन्दुः इह इन्द्राय निधीयते पक्षी इव स्थाने स्ववासे' ॥ १५ ॥ ' इति सप्तमाष्टके प्रथमाध्याये पड्शो वर्ग || २ ३०२८ पव॑मानः सु॒तो नृभिः॒ सोम॒मो॒ वाज॑मिवासरत् । च॒मूषु॒ शक्म॑ना॒सद॑म् ॥ १६ ॥ पव॑मानः । सु॒तः । नृऽभि॑ः । सोम॑ः । वाज॑म॒ऽश्व | अ॒स॒र॒त् । च॒मूर्षु । शर्मना । आ॒ऽसद॑म् | १६ । वेङ्कट० १वमानः अभिपुतः नृभिः सोमः युद्धम् इव स्थानं सरति चमूषु बलेन आसनुम् ॥१६॥ तं त्र॑पृ॒ष्ठे त्र॑वन्ध॒रे रथे॑ यु॒ञ्जन्ति॒ यात॑वे । ऋषी॑णां स॒प्त धी॒तिभिः॑ ॥ १७ ॥ तम् ॥ त्रि॒ऽपृ॒ष्ठे । नि॒ऽव॒न्ध॒रे । रथे॑ । यु॒न॒न्ति॒ यात॑वे । ऋपी॒णाम् । स॒त | धीतिभिः ॥ १७ ॥ वेङ्कट तम् त्रिषवणपृष्ठे त्रिवेदबन्धुरे यज्ञरथे युद्धन्ति ऋत्विजः देवान् प्रति गन्तुम् ऋषीणाम् सप्तभिः इन्द्रोमिः ॥ १७ ॥ तं सतारो धन॒स्पृत॑मा॒ानु॑ वाजा॑य॒ यात॑वे । हरें हिनत वा॒जिन॑म् ॥ १८ ॥ तम् । स॒ार॒ः । ध॒न॒ऽस्पृत॑म् । आ॒शुम् | वाजा॑य । यात॑वे । हरि॑म् | हि॒नो॒त॒ । वा॒जिन॑म् ॥ १८ ॥ वेङ्कट तमू हे सोतारः धनस्य मष्टारम् शीघ्रम् सभामं गन्तुम् अश्वम् प्रेरयत बलिनम् ||१८|| आ॒वि॒शन् क॒लशे॑ स॒तो विश्वा॒ा अष॑न्न॒भि श्रियैः । शूरो न गोषु॑ तिष्ठति ॥ १९ ॥ आ॒ऽवि॒शन् । क॒लश॑म् | सु॒त । विश्वः । अन् । अ॒भि । श्रिय॑ः । शूर॑ः । न । गोषु॑ | ति॒िष्ठ॒ति॒ ॥ १९ चेङ्कट० आविशन कलशम् भुतः विश्वाः च श्रियः अभि-गमयन् शूरः इव शत्रूणाम् गोषु निष्ठति ॥ १९ ॥ आ त॑ इन्द्रो॒ मदा॑य॒ कं॑ पयो॑ दु॒हन्त्या॒यव॑ः । दे॒वा दे॒वेभ्यो॒ मधु॑ ॥ २० ॥ आ । ते॒ । इ॒न्द्र॒ो इत्ति॑ । मदा॑य । कम् । पच॑ः । दु॒ह॒न्ति॒ । आ॒यवः॑ः । दे॒वाः । दे॒वेभ्य॑ः । मधु॑ ॥ २० ॥ घेङ्कट० था दुइन्ति ते इन्दोः ! मदार्थम् पमः आयव. मनुष्याः स्सोसारो देवेभ्यो मधुभूतम् ॥२॥ ★ इति ससमाष्टके प्रथमाध्याये सतविंशो वर्गः ॥ भयोमनुष्या १ वपास वि साचासे वि, सत्रामे अ ● २.२. नास्ति भूको. ३३. वयो मनुष्याः वि