एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ५, व ३१. । उ॒त । त्याः । ह॒रित॑ः । दश॑ । सृ॑ । अ॒युक्त॒ यात॑वे । इन्द्र॑ः । इन्द॑ः । इति॑ | ब्रुवन् ॥ ९ ॥ बेट० अपि च 'ताः दश दिश: सूर्यस्य युनक्ति गमनाय इन्दुः इन्द्रः इति ब्रुवन् ॥ ९ ॥ परी॑तो व॒ायवे॑ सु॒तं गिर॒ इन्द्रा॑य मत्स॒रम् । अव्यो॒ वरे॑षु सिञ्चत ।। १० ।। परि॑ । इ॒तः । वा॒यवे॑ । सु॒तम् । गिर॑ः | इन्द्रा॑य | स॒त्स॒रम् | अव्ये॑ः । वारे॑षु | स॒ञ्च॒त॒ ॥ १० ॥ बेङ्कट० हे स्तोतार. ! इतः वायवे अभिपुतम् इन्द्राय च मदकरम् भवे. वालेषु परि 1 सिञ्चत ॥ १० ॥ इति सप्तमाष्टके प्रथमाध्याये एकत्रिंशो वर्गः ॥ पव॑मान वि॒दा र॒यिम॒स्मभ्ये॑ सोम दु॒ष्टर॑म् । यो दुणाश वनु॒ष्य॒ता ॥ ११ ॥ पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । स॒ोम॒ । दु॒स्तर॑म् | यः | दुःऽनश॑ः । व॒नु॒ष्य॒ता ॥११ ॥ येङ्कट० पवमान देहि रयिम् अस्मभ्यम् सोम ! शत्रुभिः दुस्तरम् यः रवि: * नाशयितुमशययः हिंसिया ॥ ११ ॥ अ॒भ्य॑र्ष सह॒स्रिणि॑ र॒थं गोम॑न्तम॒श्विन॑म् । अ॒भि वाज॑मु॒त श्रवः॑ ।। १२ ।। अ॒भि । अप॑ । सह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् | अ॒भि । वाज॑म् । उ॒त । श्रश्र॑ः ॥ ० अभि गमय बहुसख्यम् रयिम् गवाश्वयुक्तम् । अभि अर्प बलम् अपि च अग्नम् ॥ १२ ॥ मोमो॑ दे॒वो न सूर्योऽīद्र॑भिः पत्र॒ते सु॒तः । दधा॑नः क॒लशे रस॑म् ।। १३ ।। सोमः॑ः । दे॒त्रः । न । मू॒र्य॑ः । अदि॑ऽभिः । प॒त्र॒ते॒ । सु॒तः । दधा॑नः । क॒लशे॑ । रस॑म् १३ ॥ पेङ्कट० सोमः देवः इव सूर्यः रोचमानः ग्रावभिः अभिषुतः पवते दघानः कलशेरसम् ॥ १३ ॥ ए॒ते धाम॒न्यायो॑ शु॒क्रा ऋ॒तस्य॒ धार॑या । वानं॒ गोम॑न्तमक्षरन् ।। १४ ।। ए॒ते । धामा॑नि 1 आयो॑ । शु॒क्राः । श॒तस्य॑ । धार॑या । बाज॑म् | गोऽम॑न्तम् । अ॒क्षुर॒न् ॥ १४ ॥ चेङ्कट० एते गृहान् प्रति आस्वभूतान्' सोमा उदकस्य धारया पशुम अन्नम् क्षरन्ति॥ ॥१४॥ १-१ साइरा वि सादृशा भ विमिना त्रि' रिसिता विभ. वि. ९. भूगत् भूयो. २२. ०श्यानक्ति मूको ६. गवा च युतम् वि १० 'डम् विका'. 1 ३-३. नास्ति मूको. ४. रायें मूको. ७. °हान् मूको. ८. अपणे वि निवि भ'। रक्षन्ति वि.