एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३. म १५ ] नवम मण्डलम् सु॒ता इन्द्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ो ध्या॑शिरः । प॒वित्र॒मत्य॑क्षरन् ॥ १५ ॥ सु॒ता । इन्द्रा॑य । व॒त्रिणे॑ । सोमा॑स | दधि॑ऽआशिर | प॒वित्र॑म् । अति॑ । अ॒क्ष॒र॒न् ॥ १५ ॥ घेङ्कट निगदसिद्धा ॥ १५ ॥ 9 ' इति सप्तमाष्टके प्रथमाध्याये द्वात्रिंशो वर्ग ॥ प्र सो॑म॒ मधु॑मत्तमो गये अर्प प॒वित्र॒ आ । मदो यो दे॑व॒वीत॑मः ॥ १६ ॥ प्र । सोम॒ । मधु॑मत्ऽनम | राये । अर्प | प॒वित्रे॑ । आ । मद॑ । य | दे॒न॒ऽत्रीत॑म ॥ १६ ॥ वेङ्कट० प्र आ अर्थ सोम मधुमत्तम धनाय पवित्रे रस थ सव अत्यन्त देवकामो भवति' तमिति ॥ १६ ॥ तभो॑ मृ॒जन्त्या॒यवो॒ हरि॑ न॒दी॑षु॑ वा॒जिन॑म् | इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥ १७ ॥ तम् । ई॒मिति॑ । मृ॒ज॒न्ति॒। आ॒यव॑ । हरि॑म् । न॒दीप॑ । वा॒जिन॑म् । इन्दु॑म् । इन्द्रा॑य | स॒त्स॒रम् ॥१७॥ बेङ्कट० तम् एन मार्जयन्ति* मनुष्या हरिम् वसतीवरीषु बल्निम् इन्दुम् इन्द्राय मदकरम् ॥ १७ ॥ आ प॑नस्व॒ हिर॑ण्यत्र॒द॒श्ववत् सोम वी॒रव॑त् । वाज॒ गोम॑न्त॒मा भ॑र ॥ १८ ॥ आ । पु॒स्त्र | हिर॑ण्यात् । अव॑ऽनत् । सोम॒ | वी॒र॒ऽप॑त् । वाज॑म् | गोऽम॑न्तम् । आ । भुर॒ ॥ पेङ्कट आ पवस्व हिरण्यादियुक्त धनम् आ हर च गोयुक्तम् अन्नमिति ॥ १८ ॥ 1 परि॒ न वा॑ज॒युमव्यो॒ो वारे॑षु सिञ्चत | इन्द्रा॑य॒ मधु॑मत्तमम् ।। १९ ।। परि॑ । वाजै । न । आ॒ज॒ऽयुम् । अध्य॑ | चारे॑षु । मि॒ञ्च॒त॒ | इन्द्रा॑य | मधु॑मत्तमम् ॥ १९ ॥ बेट० परि सिचत युद्धे इव युद्धकामम् अव्य वालेषु इन्द्राय मधुमत्तमम् सोमम् ॥ १९ ॥ प्र॒जन्तु॒ मये॑ वी॒मवि॑ अव॒स्यवः॑ः । वृषा॒ कनि॑क्रदर्पति ॥ २० ॥ क॒रम् । मृ॒ज॒न्ति॒ । मये॑म् । धी॒ अ॒न॒स् । वृषा॑ । कनि॑रृत् ॥ अ॒प्र॑ति॒ ॥ २० ॥ घेट० कविम् मृजन्ति मार्जनीयम् अहगुलीभि मेधाविन रक्षणकामा । स गच्छति ॥ २० ॥ दया शब्द कुर्वन् ' इति ससमाष्टके प्रथमाध्याय त्रयस्त्रिो वर्ग ॥ ? ११. नास्ति मूको. २-२ नाय योधनाय पवियो भ ५. भवि १. युद्धम् वि म. ७. 'डनुलिभि ष ३ नारित वि ४ भर्न मूको.