एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ १, व ३४. वृष॑ण॑ वी॒भिर॒प्तुर॒ सोम॑मृ॒तस्य॒ धार॑या । म॒ती विप्रा॒ाः सम॑स्वरन् ॥ २१ ॥ वृष॑णम् । धी॒भिः । अ॒प्ऽतुर॑म् । सोम॑म् | ऋ॒तस्य॑ | धार॑या । म॒र्ती । विप्रोः । सम् | अ॒स्त्ररन् || वेङ्कट० वृषणम् क्षड्गुलीभिः अपां प्रेरकम् सोमम् उदकस्य धारया स्तुस्थाघ मेधाविनः प्रेरयन्ति ॥ २१ ॥ पव॑स्व दे॒वायुपगिन्द्रै गच्छतु ते॒ मद॑ः । वा॒ायुमा रो॑ह॒ धर्म॑णा ॥ २२ ॥ पर्य॑स्त्र । दे॒व॒ । आ॒यु॒षक् । इन्द्र॑म् | ग॒च्च॒तु॒ । ते॒ । मद॑ः । धा॒ायुम् । आरोह | धर्म॑णा ॥ २२॥ चेङ्कट० पास्य देव | अनुपम् इन्द्रम् गच्छतु तब मदः । वायुम् च आरोह धारकेण रसेन ॥ २२ ॥ पव॑मान॒ नि शसे रू॒यिँ सो॑म श्र॒वाय्य॑म् | प्रि॒यः स॑मु॒द्रमा वि॑िश ॥ २३ ॥ पत्र॑मान । नि । त॒तो॒श॒से॒ | र॒यिम् । सोम॒ । ए॒वाय्य॑म् । प्रि॒यः । सुमुद्रम् | आ| विश ॥ २३ ॥ वेङ्कट० पवमान ! सोम ! रयिम् श्रवणोमम् नि पीडयसि शत्रूणाम् । स त्वम् प्रियः सन् द्रोणक- लशम् आ विश ॥ २३ ॥ अ॒प॒घ्नन् प॑वसे॒ सृध॑ नः॑तु॒वित् सौम मत्स॒रः । नु॒दस्वादे॑व॒र्युं जन॑म् ॥ २४ ॥ अ॒प॒ऽघ्नन् । प॒व॒सॆ । मू॒र्धः । ऋ॒तु॒ऽवत् | सोम॒ | म॒त्स॒रः । नु॒दस्वं॑ | अदे॑व॒ऽयु॒म् | जन॑म् ॥२४॥ वेट० अपनन् पवसे शत्रून् प्रज्ञानं प्रयच्छन् सोम ! मदकरः । स त्वम् नुदस्व अदेवकामम् जनभ् ॥ २४ ॥ पत्र॑माना असृक्षत॒ सोमा॑ः शु॒क्रास॒ इन्द॑वः । अ॒भि विश्वा॑नि॒ काव्या॑ ॥ २५ ॥ पच॑मा॒नाः । अ॒प्सु॒क्षत॒ । सोमा॑ः । शु॒क्रासैः । इन्द॑वः । अ॒भि । विश्वा॑नि | काव्या॑ ॥ २५ ॥ येङ्कट० पवमानाः सृज्यन्ते सोमाः उज्ज्वला. दीप्ताः सर्वाणि स्तोत्राणि अभि ॥ २५ ॥ इति सप्तमाष्टके प्रथमाध्याये चतुरित्रको वर्गः ॥ पव॑मानास आ॒शवः॑ शु॒भ्र अ॑सृय॒मिन्द॑वः । मन्तो॒ विश्वा॒ा अप॒ द्विप॑ः ॥ २६ ॥ पत्र॑मानासः । आ॒शस॑, । शु॒भ्राः । अ॒सु॒प्र॒म् । इन्द॑वः । नन्त॑ | विश्वा॑ | अप॑ | द्विषः ॥ २६ ॥ पेट० पत्रमानाः शीघ्राः शोभमानाः सृज्यस्ते दीप्ताः अप अन्तः सर्वान् शत्रून् ॥ २६ ॥ 1 1 ३. नास्ति वि. 1. युनिभिः क ५.वि. ६-६. नारित मूको, २.१. निप्पीटयसि विभ. ४. "दखा वि