पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८६ ग्देसभाप्ये [ अ५३ शम् । न॒ । दे॒वा । वि॒श्नऽदैवा । भुत्तु । शम् । सरस्वती | | धीभिः | अ॒स्तु । शम् । अ॒भि॒िऽसाच॑ | शम् । ॐ इति । राति॒ऽसाचे | शम् । न । दिव्या | पार्थिवा | शम् नू । अप्या॑ ॥ ११ ॥ चेङ्कट० विश्वे देवा नाम देवताः अस्माकम् शम् भवतु । शम् शरस्वती सह कभि अस्तु । शम् अभिगन्तार शमू एवं धनस्य सेवितार शम् ग विधि भया । शमू न पार्थिवा अन्तरिक्ष्याघ' ॥ १ ॥ शेनंः स॒त्यस्य पत॑यो भवन्तु शं नो॒ अर्व॑न्त॒ः शर्म॑ सन्तु॒ गाव॑ः । शं न॑ अ॒भवः॑ सु॒कृते॑ः सु॒हस्ताः शं नो॑ भवन्तु पि॒त्तरो॒ हवे॑षु ॥ १२ ॥ शम् । न॒ । स॒यस्ये॑ । पव॑य । भवन्तु | शम् | नू । अन्त | शम् । ॐ इति॑ । स॒न्तु । गावः॑ ॥ शम् । न॒ । ऋ॒भव॑ । सु॒कृते॑ । सु॒ऽस्ता॑ | शम् | नू । भुव॒न्तु । पि॒तर॑ । ह॒र्येषु ॥ १२ ॥ वेङ्कट निमबरण इति सत्यस्य पतय अस्माकम् राम् भवतु । शपु न अश्वा दाम् एव भवन्तु गाव | शम्न ऋभव सुकमौण कुशरद्दस्वा । राम् अस्माकम् भवन्तु पितर द्धानेषु ॥ १३ ॥ शं नो॑ अ॒ज्ञ एक॑पाद् दे॒वो अ॑स्तु॒ शं नोऽन्यः शंस॑मु॒द्रः | अ॒पान स्तु॒शं नः षृभिर्भवतु दे॒वया ॥ १३ ॥ शम् । नू । अज । एक॑पात् । दे॒व । अस्तु । शम् । न । अहि॑ । च॒न्य॑ | शम् । समुद्र । शम् । न । अ॒पाम् । नपा॑त् । पेरु । अस्तु । शम् । न । न । भवतु । दे॒वयो॑पा ॥१३॥ येङ्कट० शम् अस्माकम् अज एकपाद नाम देव भवतु । शम् भस्माकम् अहि युध्न्य । शमू [अन्तरिक्षम् | शम् भस्माकम् अपशम् नपात् रक्षको भवतु । शमू न वृति भवन देवा गोपनीया 'गोपाथितारो वा यस्या सॉं ॥ १३ ॥ आदि॒त्या रु॒द्रा पस॑वो जुपन्ते॒दं ब्रह्म॑ क्रियमाणं नवयः । शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थवास॒ो गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥ १४ ॥ आ॒दि॒त्या ॥ रुद्वा । घस॑न । जु॒षः॑न्त॒ । इ॒दम् | ब्रह्म॑ । त्रि॒यमा॑णम् । नवीय । शृ॒ण्वन्तु॑ । न । दि॒व्या । पार्थि॑वास | गोऽजता | उ॒त | ये | यज्ञियः ॥ १४ ॥ घे० आदित्यादयो घसिष्टेन इदम् क्रियमाणम् नवतरम् स्तोत्रम् सेवताम् । शृण्वतु अस्माकम् दिव्याः युवा पार्थिवाथ, अपि च ये अवि गोजाता मरतो यशिया आदित्या ॥ १४ ॥ ४४ यथा गोपयित्तारो वा मूको १भारित मूफो २. बात मूको ५५ यति मूको ६ गाजाता हलम ३ सुवमा सूफो