पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६, ५] सतम मण्डलम् वेङ्कट० हे इन्द्र | स्तोत्रेण यः पूतो हरी युक्ति सव प्रियो शोभनरंहणी हे सर! धारकों, सोऽहम् । श्र हिनस्ति यः मन्युम्' मां हिंसितुमिच्छतः शयोः तं त्वाम् आ वयाम् सुकर्माणम् अर्यमणम् उदारम् ॥ ४ ॥ यज॑न्ते अस्य स॒ख्यं वय॑श्च नम॒स्विन॒ स्व ऋ॒तस्य॒ धाम॑न् । वि पृक्ष चाचवे॒ नृभिः॒ः स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ श्रेष्ठ॑म् ॥ ५ ॥ यज॑न्ते । अ॒स्य॒ | स॒ख्पन् । वम॑ः । च॒ । न॒म॒स्वन॑ः । स्वै । ऋ॒तस्यै | धाम॑न् । वि । पृक्ष॑ः । ब्र॒बधे । नृऽभैः । स्तवा॑नः । इ॒दम् | नर्मः | रु॒दाय॑ | प्रेष्ठ॑म् ॥ ५ ॥ चेट० पूजयन्ति इन्द्रस्य सख्यम् पक्षिणः च भन्नवतः स्वस्मिन् उदकस्य स्पानेऽन्तरि वर्तमानस्य । "वि साधते व शत्रूणामनं मनुष्यैः स्वयमानः, मुद्दा वि बध्नाति स्तोतृषदनम् । तस्मै रुदाय मेधाविने इदम् इषिः प्रियतमम् क्रियत इति ॥ ५ ॥ + इति पञ्चमाष्टके चतुर्थांच्या प्रथमो वर्गः ॥ आ यत् साकं य॒शस वावशानाः सर॑स्वती स॒प्तथी सिन्धु॑माता । याः सु॒ष्वय॑न्त सुदुघा॑ः सुधारा अ॒भि स्वेन॒ पय॑सा पीप्या॑नाः ॥ ६ ॥ आ । यत् । साम् 1 य॒शस॑ः । वा॒ाव॒शनाः । सर॑स्वती । स॒प्तयो॑ । सिन्धु॑ऽमाता । याः । सु॒स्वय॑न्त” । सु॒ऽदुधा॑ः। सु॒ऽधाराः । अ॒भि । स्वेन॑ । पय॑सा । पी॒र्या॑नाः ॥ ६ ॥ वेङ्कट आन्दयाभास या सह कीर्ति कामयमानाः सरस्वती पण्णां नदीनां सहमी सिन्धूनां माता| याः नयो 'हि सुष्वयन्त स्वयिः स्वपिर्यायः, अभ्यजन्त सरस्वतीम् सुदुषाः शोभन धाराः स्वेन पयसा व्यायमानाः । यदा यदिति यदेत्यर्थः । उत्तर सम्वन्धः ॥ ६ ॥ उत्त त्ये नो॑ मरुतों मन्दसाना धियँ तोकं च॑ वाजिनो॑वन्तु । मानः पारे ख्यदक्षरा चर॒न्त्यवी॑वृष॒न् यु॒ज्यं॒ ते र॒पि नंः ॥ ७ ॥ उ॒त । त्ये । नः॒ । स॒ख्त॑ः । म॒न्द॒सानाः । धिय॑ग् । त॒तो॒कम् । च । वा॒जिन॑ः । अ॒न॒न्तु॒ । मा । नः॒ः । परि॑ । स्य॒त् । अर्क्षरा | चर॑न्ती | अनी॑षु॒धन् । यु॒ज्य॑म् । ते । र॒यिम् । नः॒ः ॥ ७ ॥ चेङ्कट० छापि च या सरस्वत्या सद्द अमीच मरुतः मोदमानाः अस्मार्क कर्मलग्रम् च बलवन्तः रक्षन्तु | मा अस्मान् वर्जयतु" माता चरन्ती सरस्वती घ| वर्धपन्तु योग्यम् रयिम् अस्माकं मरतः सरस्वती चेति ॥ ७ ॥ १. सोऽयम् ल भखापा २ मन्युमौ ( "गांध) भूको ३-३. पिकलने दिए, विने म ४ पिसातिविपिन एम. ५. मूको. ६६. नास्ति मूकी. 1, < / सुवि सुथि (</सू "गठी, 'बहने') इवि म. ८८.रात्यविभि विभ', 'स्वविः वशि र; 'स्ववि जार्ज सम ९. "भ्यज" मूको. १० ८ मा भूको 1. नाति गूको १२ बजेद पिन वर्जयभ.१३. मावि. १४. नको.