पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३९० ऋग्वेदे सभाप्ये श्र वो॑ म॒हीम॒रम॑तं कृ॒णुध्व॒ प्र पू॒षणँ चि॑द॒व्यं॑ न वी॒रम् । भगा॑ पि॒यवि॒तारं॑ नो अ॒स्याः सातौ वाजे राति॒िपाचं पुरैधिम् ॥ ८ ॥ न ॥ च॒ । म॒हीम् । अ॒रम॑तिम् । कृ॒ण॒ष्व॒म् । ४ । पुषण॑म् । त्रि॒द॒ध्य॑म् । न । वीरम् । भग॑म् । धि॒य । अ॒त्रि॒तार॑म् । नु । अ॒स्या | स॒तौ 1 वाज॑म् । रा॒ति॒ऽसाच॑म् । पुर॑मू॒ऽधिम् ॥८॥ घेङ्कट० श्री कृणुध्वम् यूय पृथिवी पर्याप्तमम् अपि वा विरामो रमति, अपर्यन्ताम् ॥ प्र कृणुध्वम् पूपणम् घ गृहाईम् इव वीरम्, भगम् घामाकम् अस्य कर्मणो रक्षिदारम् | लथ के धनस्व दातार बहुमशं भगम् अहम् याचध्वम् सातौ सत्या भजते यदा सुष्मान् भगस्तदेति | यहा सत्यम् बाजम् बल्ति भगे व प्रकृणुध्वमिति || ८ || अच्छ्राय॑ व मरुत॒ः श्लोक॑ ए॒त्वच्छा विष्णु निषिक्त॒पामवो॑भिः । उ॒त प्र॒जाये॑ शृण॒ते वयो॑ धृ॒षूयं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ९ ॥ अच्छ॑ ॥ अ॒यम् । वः॒ । म॒घ्त॒॰। इलोकं । ए॒तु॒ | अच्छ॑ । विष्णु॑म् | नि॒सिक्त॒ऽपाम् । अव॑ ऽभि । उ॒त । प्र॒ऽजाये॑ । गृ॒ण॒ते । वय॑ । धू । यु॒यम् । पा॒ात॒ । स्व॒स्तिऽ । सदा॑ ॥ नृ. ॥ ९ ॥ बेट० अभिगच्छतु अयम् दुष्मान् मरुत श्लोक । तथा निषितस्य सोमस्य पातारम् विष्णुम् चाभिगच्छतु रक्षणार्थम् अपि च मरत सर्वे या दवा प्रजायै गुणते च मह्यद् अन्तम् प्रयच्छन्तु ॥ ९ ॥ 1 'इति पञ्चमाष्टके चतुर्भाध्याये द्वितीय वर्ग ॥

[ अ५, ४ व २ [ ३७ ] 'यतिठो मैग्रावरणिऋषि विश्वे देपा देवता विष्टुप् छन्द | आ वो चाहिष्ठो बहतु स्त॒वध्यै॒ रथ वाजा ऋभुक्षण अमृक्तः । अ॒भि त्रि॑िपृष्ठैः सर्व॑ने॑षु॒ सोमै॒मैदे॑ सुशिप्रा म॒हः पृणध्नम् ॥ १ ॥ आ । वृ । बाहि॑िष्ठ । बृह॒तु । स्त॒वध्यै | थे | वाजा | ऋभूक्षण अमृ॑क्त । अ॒भि । त्रि॒ऽपृ॒ष्ठै । सव॑नेषु॒ । सोमे॑ । मदे॑ | सु॒ऽशि॒प्रा । म॒हऽभि॑ पुण॒म् ॥ १ ॥ 1 ४ यथा अ ९. बेङ्कट आ बहतु युष्मान् अत्यन्त बोढा सोतुम् रष हे सौधन्यना एवाजा. 1। ऋभुक्षण R इस्पृभूणा" अज्येष्ठक निष्ठाभ्यां व्यपदेश | शत्रुभिरपरिष्ट देवगणांना पृष्ठभूते " सवनेषु सोमै जनि मदे हे सुहनव | महद्भिः ॥an अभिप्रयच्छत धनानि इमाणो नास्ति मूको, २. ५ सयेति दि कलम ७,४८१ प्रभु १२. फ्यृभूषा मूको १५. मद दि ९ छ, मद लक्ष, भतिगतम् विस, ६. समूहो. १० खोतु ( "तुवि' ३३.एम, नास्ति विं म. ७. प्राकृस एम्भ ५) को ८-८. भारित मूको. ११-११ तु] ४, ३७, २० १४. जनो को. १३ प्रष्ठभूवि कूटभु म', 'ते हम,