पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रावे समाप्ये वा॒सय॑सीन वे॒धस॒स्त्वं न॑ः कृ॒दा न॑ इन्द्र॒ वच॑सो युबोधः । अस्तं॑ त॒त्या पि॒षा र॒थं सु॒वीनं॑ पृ॒क्षो नो अर्वा न्यु॑हीत वा॒ाजी ॥ ६ ॥ वा॒सम॑सिऽइव । वे॒धते॑ । लम् । न | ध॒दा | नु | इ॒न्द्र | धर्चस अस्त॑म् । त॒ात्या ॥ धि॒या । र॒यिम् । सु॒ऽनोर॑म् | पृक्ष । नः॒ । अथो॑ | दि । उहीत॒ । याजी ||६|| 1 [अ५४,४ येङ्कट० पासवसिइदानी परिचत त्वम् असानू । यदा अस्माकम् इन्द्र ? चघन ध्येया। गृहम सम्यमानेन' कर्मणा तवया या स्तुला रयिम् सुयौरम् अन्न व प्रति येगवान् अथ अस्मान् नि उहीत इतन्द्रम् परोक्षेणा- गृहादिष्यमान् मापपरिवति ॥ ६ ॥ अ॒भि य॑ दे॒वी निरृतिदिन॒दी॑श॒ नक्ष॑न्त॒ इन्द्र॑ श॒रद॑ः सु॒पृथ॑ः । उप॑ त्रिब॒न्धुर्जरद॑ष्टिमे॒त्यस्य॑वैनं॒ यं कृ॒णव॑न्त॒ मः ॥ ७ ॥ अ॒भि । यम् । दे॒वी । नि-ऽव॑ते । चि॒त् । ईशै | नक्ष॑न्ते । इन्द्र॑म् । र । सु॒वृक्षं । उप॑ 1 नि॒ऽच॒न्धु । ज॒रद्ऽअ॑रि॑म्। ए॒ति॒ । अस्व॑ऽवेशम् । यम् । कृ॒णय॑न्त । मर्ती ॥ ७ ॥ चेट० यम् इन्द्रम् अभि देवी पृथिवी प्राणिनाम् घंटे व्याप्नुवन्ति इन्द्रम् शरद शोमनाचा, स उप एति या लोकाना बन्धु जरदष्टिम् । यो देवैदसमशन जायति यज्ञेन स जरदृष्टिरिति । यम्' इन्द्रम् म कुर्षन्ति' असवेशम् स्वस्मिायनेय कदाचिदपि नाते सोऽस्ववेश १" "तयाकरणम् इतस्तत" माह्वानमिति ॥ ७ ॥ आ नो राधांसि सवितः स्व॒बघ्या आ राय यन्तु पचे॑तस्य गतौ । सदा॑ नो वि॒व्षः पा॒युः सिषक्तु॒ यूयं पा॑त॒ स्व॒स्तिमि॒ः सदा॑ नः ॥ ८॥ १ आ 1 न॒ ॥ राधासि । स॒षि॒तरि॑ति॑ । स्त॒नव्यै । आ । राये॑ । य॒न्तु॒ । पर्व॑तस्य १ रातौ । सदा॑ । न॒ । दि॒व्य । पा॒ायु । सि॑स॒क्तु॒ | यु॒यम् । पा॒ात॒ । स्व॒स्तिऽभि॑ । सदा॑1 नु॒ ॥ ८॥ वेङ्कट० आयतु] अस्मान् भन्नानि स्वा स्तोतुम् हे सवित || धा यन्तु च धनानि मेषस्य दाने । सदा कस्मानू दिव्य " रक्षक पर्जन्यः विषक्तु इति ॥ ८ ॥ इति पञ्चमायके चतुर्याध्याये चतुर्थी वर्ग ! ॥ १जुड़े बिअ, बुध्य ले लभ गृह तनमानेन के प्रस्ताव २२ गृद्यमाणेन वि, गृहन्मानन अ', यदं तमानेन ल लम, ३२. नितीवि भए, निहिती लभ, "द्र रू प्रस्वाद ४ यस्त्वति मूको ५५ नाताल मूको ७. ६८ वि ल लभ ८ नारित मूको {भा वि) स्ववेगम् मूळा. ६ यत् मूको १० सावश विम 1111 मकारविस्तत वि' छ मूको १३ भस्यान मृको, १४ दिव मूको १५१५. नास्ति मूको, १२, यन्तु