पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४०० भाग्दे शभाप्ये [ अ५, अ५, व चेङ्कट स एव उद्गूर्ण भवतु हे मस्त , स परवान्, यम् मयंम् हे प्रपदश्वाः रक्षय | अपि पुनम् अनि सरस्वती च सदनुपराध प्रौणयन्ति धनेन न ध तस्म परिगन्ता अस्ति कचिदिति ॥ ३ ॥ घनस्य अ॒यं हि ने॒ता घर॑ण ऋ॒तस्य॑ मि॒नो राजा॑नो अर्य॒मापो॒ो धुः । सु॒या॑ दे॒व्यदि॑तिरन॒र्नावे नो॒ अ॑नो॒ अति॑ पनरि॑ष्टान् ॥ ४ ॥ 1 अ॒यम् | हि 1 ने॒ता । वरु॑ण । ऋ॒तस्य॑ | मि॒त्र | राजन | अर्य॒मा । अर्प | धुरिति॒धु । सु॒ऽहया॑ । दे॒षी । अदि॑ति । अ॒न॒र्धा | ते | नू । अह॑ । अति॑ । प॒र्पन् । अरद्वान् ॥ ४ ॥ 1 घेङ्कट० अयम् हि नेता दहण सत्यस्य मित्र अर्यमाघ राजान कर्म धारयन्त्रि तथा स्वाद्वाना देवी अदिति च अमत्युगरा अन्यस्मिन् | ते सर्वे अन् अहस 'अति पारयन्तु महिंसितानिति ॥ ४ ॥ अ॒स्य दे॒वस्य॑ म॒ीळ्हु॒पो॑ व॒या बिष्णो॑रे॒षस्य॑ प्रभृथ॑ ह॒विभि॑ः । वि॒दे हि रु॒द्रो रु॒द्रिये॑ महि॒त्वं यो॑सि॒ष्टं ब॒ति॑र॑श्विना॒ाविरा॑वत् ॥ ५ ॥ अ॒स्य । दे॒वस्य॑ । म॒ळ्हुप॑ । व॒या । विष्णौ । ए॒पस्थे॑ प्र॒थे । ह॒वि ऽभि । द्वि॒दे । हि । रु॒द्रः । रु॒द्रय॑म् | महि॒त्वम् | यासष्टम् । च॒ | | इत् ॥ ५॥ बेट० अस्य देवस्य सेक्तु शाखाभूता अम्पे देवा दिव्णो हविर्भि एपणीयस यज्ञे तथा रोठा स्तु महत्त्वम् अश्विनो हि जानाति । 'हे अविनो! तथा सवियु मार्गन यासिष्टम् इति ॥ ५ ॥ मान॑ पू॒षद्माघृण इरस्य॒ वरु॑त्री यद् रा॑ति॒षाच॑श्च॒ रास॑न् । मयो॒भुवो॑ नो॒ अरि॑न्तो॒ नि पा॑न्तु वृ॒ष्टि॑ि परि॑ज्मा वा ददातु ॥ ६ ॥ मा । अन्न॑ । पू॒ष॒न् । आ॒घृ॒णे॒ ॥ उ॒र॒स्य॒ । वरू॑नी । यत् । रा॒ति॒ऽसाच॑ ! च॒ । रास॑न् । मय॒ ऽभुव॑ । न॒ । अर्व॑त । नि । पा॒न्तु | वृष्टि॑िम् | परि॑ज्मा | वात॑ । ददातु ॥ ६ ॥ घेङ्कट० मा अन हे पूपन्! भागतदीसे । (तुनिष ५९ ) "इरामिच्छे, बारवियस्माक प्रजा तथा रातिषाच १ राति भजन्त अस्तदीय धनमपइरन्तश्च यन तुम्य प्रयच्यन्ति । सुखी भावसिंसार मा अधा "रक्षन्तु वृष्टम् परितो गन्ता बाबु ददातृ ॥ ६ ॥ ३-१ 'धान वि वात् न अ' ल लक्ष ३ अश्धिम् मूको ३ नेनार मूको ६६ अतिचार वि. श्व नास्ति वि. ७ च प्रयुताबि छ भन्नत्युता भो, प्रत्युत्ता रम ७ सिमानिस अ ८ तुम्ब वि अ , तुम्थ लग ९९ नास्ति सूको ५०-१० जमिच्छे कृषि वि, जरामिच्छेदार्जि जरामिका ए ११ विचार भूको. १२ रानि भूको १६ तु ऋ ७,३५,१२ ३८,७ प्रभु अधधरा लक्ष नवरा विक