पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामं मण्डलम नू रोद॑सी अभिष्टुते बसिनो वरुणो मित्रो अग्भिः रु ४०, ७ ] H 5648. यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अर्क यूयं पा॑त स॒स्तिभिः॒ः सदा॑ नः ॥ ७ ॥ नृ । रोद॑सी॒ इति॑ । अ॒भिस्तु॑ते॒ इत्य॒मिऽस्तु॒ते । यसि॑ष्ठै । ऋ॒तऽवा॑न । बरु॑ण । मि॒त्र १ अ॒ग्नि । यच्छ॑न्तु॒ । च॒न्द्रा । उप॒ऽमम् । न । अर्कम् | यूयम् । पातू । स्व॒स्तिऽ । सदा॑ ॥ न॒ ॥६॥ बेडट० पूर्व व्याख्याता ( ऋ ७,३९,७६ ) ॥ ७ ॥ इति पञ्चमाष्टके चतुर्थाध्याये सप्तमो वर्ग १ ॥ [ ४१ ] 'वसिष्ठो मैशावरूणिपि । भाद्याया अमीन्द्र मित्रावरुणाश्विभरपूदमहह्मणस्पतिसोमरुदा देवता, द्वितीयादिषष्ठान्वाना भग सप्तम्या उपस । निष्टुप् छन्द, नाया जगती । 1 आ॒ातर॒निं आ॒तरिन्द्रं हवामहे प्र॒तमि॒त्रावरु॑णा तर॒श्विना॑ । आ॒तये॑ पू॒षण॒ ब्रह्म॑ण॒स्पति॑ गा॒तः सोम॑मु॒त रु॒द्रं हु॑बेम ॥ १ ॥ २४०१ प्र॒ात । अ॒ग्निम् । घृ॒त । इन्द्र॑म् | ह॒वा॒महे॒ | प्र॒ात ! मि॒त्रानर॑णा । प्र॒त । अ॒श्विना॑ । प्र॒त । भग॑म् । पुषण॑म् । ब्रह्म॑ण । पति॑म् । प्र॒तरिति॑ । सोम॑म् उ॒त । रु॒द्रम् | हुवेम् ॥ १ ॥ 1 वेड० 'प्रातर्भाग जगत्याया लिङ्गोकदेवता व्योपस्या' इति कात्यायन ( ऋ २, ७, ४१ ) । सेय निगइसिद्धा ॥ १ ॥ भग॒ भने॑त॒र्भग॒ स॒त्य॑राषो॒ो भग॒मा धिय॒मुद॑वा॒ा दर्दन्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैर्भग॒ प्र नृभि॑ने॒नन्त॑ः स्याम ॥ ३ ॥ प्रात॒र्जितं॒ भग॑मुद्रं हु॑वेम व॒यं पुत्रमदि॑ने॒र्यो वि॑ध॒र्ता । आ॒धवि॒द् यं मन्य॑मानस्तु॒ररा॑श्च॒द् राजा॑ वि॒द् यं भग॑ भ॒क्षीत्याह॑ ॥ २ ॥ प्र॒ात॒ ऽजित॑म् । भग॑म् । उ॒नम् | हुवे | अ॒यम् । पुत्रम् | अदि॑ित । य । वि॒िऽधर्ता । आ॒भ्र । चि॒त् ।यग्} मन्य॑मान | तुर| | राज | | यम् | मग॑म् | म॒क्षि | इति । आह॑ ॥२॥ येङ्कट० प्रतिजैयिनम् भगम् उमम् हृषेम वयम् पुनम् अदितय विधारयिता सर्वस्य आध नित्यम् मन्यमानः । साघ्र भाट्याला दरिद्र ( तु या १२, १४) स च स्तुवन् मक्षि इति आइ तथा हुर चिद तुर प्रेरको धमस्य भावव राजा चित् यग भगम् अह भजयम् इति वदति ॥ १ ॥ १०१ माहित सूको आया मूको. 4 सोऽयं विभ मम्मूको ६-६ आवृद्धि मन्यमान विस, माइडियमन्पढ्यामान ए, द्धिपक्ष कार्यभ ६ भात स सम ९ र सन् भ

  • माई