पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ४२, मं १ ] सप्तमं मण्डलम् अश्व॑ऽवतीः । गोऽम॑तीः । नः॒ः । उ॒पस॑ः । च॒ौरऽव॑तीः | सद॑म् | उ॒च्छृन्तु । भ॒द्राः । घृ॒तम् । दुहा॑नाः । वि॒श्वत॑ः । प्रऽपताः । यु॒यम् । पि॒तु । स्व॒स्तिऽभि॑िः । सदा॑ । नः॒ः || ७ || वेङ्कट० अश्ववत्यः गोमयः अस्माकम् उपसः वीरवस्यश्च सदैव उच्छन्तु भजनीयाः उदकम् दुहानाः विश्वतः एव पुष्टाः ॥ ७ ॥ इति पञ्चमाष्टके चतुर्याध्याये अष्टमो वर्गः ॥ [ ४२ ] वसिष्ठो मैत्राहमिषिः । विश्वे देवा देवता । त्रिष्टुप् छन्दः । प्र ब्र॒ह्माणो अङ्गैरसो नक्षन्त॒ प्र क्र॑न्त॒नुन॑म॒न्य॑स्य वेतु । प्रधे॒नव॑ उद॒श्रुतो॑ नवन्त यु॒ज्यात॒ाम अध्व॒रस्य॒ पेश॑ः ॥ प्र । ब्र॒ह्मार्णः । अङ्गैरसः 1 न॒क्षन्त॒ | अ | ऋ॒द॒नुः | नभन्य॑स्य । वे॒तु । प्र । धे॒नव॑ः । उ॒द॒ऽणु॒तः॑ । नव॒न्त॒ । यु॒ज्याम् । अ॑ इति॑ । अ॒ध्व॒रस्य॑ । पेशे॑ः ॥ १ ॥ ॥ । वेङ्कट० वैश्वदेवम् । प्र व्याप्नुवन्तु ब्राह्मणाः, अङ्गिरसः सागच्छन्तु प्र कामयत पर्नभ्यः वायु- देशार्थम् । सङ्गच्छन्तां च सदश्रुतः धेनवः इति मेघान् आह आयुज्यतां रथेऽश्वान् भागमार्थम् शत्रूणां बतौ अध्वरस्य रूपभूतौ ॥ १ ॥ सु॒गस्ते॑ अग्ने॒ सम॑विति॒ो अध्वा॑ यु॒क्ष्क्षा सुते ह॒रित रोहित॑थ । वा सम॑रु॒षा बवाह हुवे दे॒वानां॒ जाने॑मानि स॒त्तः ॥ २ ॥ सु॒ऽगः । ते॒ । अ॒ग्ने॒ ॥ सम॑ऽबिसः । अभ्व । यु॒क्ष्व । स॒ते । ह॒रि॑ित॑ः । रोहित॑ः । च॒ । ये। या । सन् । अरु॒ष । वी॒र॒ऽवाहः॑ । हु॒वे । दे॒वाना॑म् । जनि॑मानि॑ । स॒त्तः ॥ २ ॥ बेङ्कट॰ शोभनगसनः' धव अप्रै ! सम्भक्तधमः मार्गः १ योजय सुते सोमे हरितः रोहितः च अधान् ॥ ये बा तब सदने आरोश्यमानाः दीरस्य तक बोदारः वानू वा युव' हृयामि भइम् देवानाम् जनिमानि । देवानिलयः । सत्तः निषणः ॥ २ ॥ समु॑ वो य॒ज्ञं म॑य॒न् नमो॑भिः प्र होता॑ म॒न्द्रो रिरिच उपके । यज॑स्व॒रा पू॒र्वणीक दे॒वाना य॒ज्ञिया॑म॒रम॑र्त बघृ॒त्याः ॥ ३ ॥ २४०३ 1. श° वि; मुगलस. २०१० नास्ति मूको. ३. कागमना प्रस्तावः के वि; आइज भी सम. ५ मनै मूको. १. धानू म्फो. ● यद् मूको. ९. या मूको, ४. भारत ८. सश्य भूको.