पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४१० ऋग्वेदे समाप्ये [ ४७ ] t सोमै दि आपो॒ यं च॑ः प्रय॒मं दे॑व॒यन्त॑ इन्द्र॒पाने॑मू॒र्ममकृ॑ण्वते॒ळः । तं यो॑ च॒प॑ शुचि॑मरि॒श्रम॒द्य घृ॒त॒मुप॑प॒ मधु॑मन्द्रं चने॑म ॥ १ ॥ [ अ ५, ८ ४, व १४, आप॑ । यम् । वः॒ । प्रा॒ष॒भम् । दे॒व॒ऽयन्त॑ः । इ॒न्व॒ऽपान॑म् । ह॒र्मम् । अकृ॑ण्वत | इ॒छ । तग् । च॒ । व॒यम् । शुधि॑म् ॥ अ॒रि॒प्रम् | अ॒द्य | घृ॒त॒ऽनुप॑म् | मधु॑ऽमन्तम् । बनेम् ॥ (1 घे है आप यम् गुप्माकम् प्रथमम् यजमाना इन्द्ररय पानम् अमिम् अश्वत स्टोवार इति यसतीवर्षभिप्रायम् तम् व थयम् सुचिमू पापम् अमृतत्व सहारम् मधुमन्तम् भजे ॥ १ ॥ तमू॒र्ममा॑यो॒ मधु॑मत्तम॑ च॒ोडपां नपा॑दबत्वाशुद्देमा॑ । यस्मि॒न्निन्द्रो वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यन्तो॑ वो अ॒द्य ॥ २ ॥ तम् । ऊर्मिम् । प॒ । मधु॑मत्तमम् । पम् | नपा॑त् । ऋ॒वतु 1 आ॒शु॒ऽद्देमा॑ । यसि॑गन् । इन्द्र॑ । बसु॑ऽभि । मा॒दते । लम् | अ॒श्या॒म॒ । दे॒व॒ऽयन्त॑ । च॒ | अ॒द्य ॥ २ ॥ वेङ्कट० तम् कर्मिम् हे आप 1 मधुमतमम् युष्माकम् अपाम् भयात् देवो रक्षतु भाशुगमद । मस्मिन् इन्दवतुमिदे सहमाग्रति, तमू पुष्माकम् ऊर्मिम् भग घमम् अश्याम क्षेत्रकामा ॥२॥ 1 श॒तप॑वित्राः स्व॒धया॒ मद॑न्तीदे॒पर्दे॒वाना॒मप॑ यन्ति॒ पार्थः । ता इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥ ३ ॥ 'श॒तऽप॑वत्रा | स्व॒धयो॑ । भद॑न्ती ।' दे॒वी । दे॒वाना॑म् | अपि॑ । य॒न्ति॒ । पाये । ता । इन्द्र॑स्य । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । सिन्धो॑ऽम्य | ए॒व्यम् । घृ॒तऽव॑त् । जुहोत॒ ॥ ३ ॥ । ² बेङ्कट अनेकानसामना तथमा मनुष्यान्तभैयन्त्य देवय देवानाम् अभिगच्छन्ति स्थानम् | ताइन्द्रस्य न सिन्ति कर्माणि | ताम्य सिन्धुभ्य इन्यम् घृतवत् जुहुत ॥ ३ ॥ याः सूर्यौ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इन्द्रो अर॑द॒द् गा॒तुमुर्मम् । से सैन्धवो॒ वरि॑यो घावना नो यूर्य पोत स्व॒स्तिभिः सदा॑ नः ॥ ४ ॥ या । सूर्ये । र॒श्मिऽमे॑ । आ॒ऽत॒तानि॑ । याभ्य॑ | इन्द्र॑ । अर॑दत् । गा॒तुम् । ऊ॒र्मिम् । ते। स॒न्ध॒व । चारे॑व । धा॒ात॒नु॒ । न॒ य॒यम् । पा॒त॒ | स्व॒स्तिऽ । सदा॑ 1 न॒ ॥ ४ ॥ १-१ चारित मूको. २-२. या (५,६) इ. १० नफान मूको. ४.