पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.सु. ४८, नं १ ] सप्तमे मण्डलम् २४११ वेङ्कट० याः सूर्यः रश्मिभिः परि विस्वाश्यति । याभ्यः च इन्दः व्यक्तिवत् समनशीलम् कर्मिम् । गमनकामः' मार्ग चकरित्यर्थः । 'इन्द्रो अस्मों भरद्वबाहुः ( ऋ३,३३,६ ) इति मन्त्रः । ते यूयम् हे सिन्धवः | धनम् अस्मभ्यं धत्त सिन्धुसामानाधिकरण्यात्तच्छदस्य लिङ्गभेदः ॥ ४ ॥ 'इति पञ्चमाष्टके चतुर्थाध्याये चतुर्दशो बर्गः ॥ [ ४८ ] त्रिष्टुप् छन्द्रः । वसिष्ठो मैत्रायणिऋषिः ऋभवो देवा चतुर्ध्या विश्वे देवा या ऋभु॒क्षण बाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ । आ वी॒ोऽर्वाच॒ः क्रत॑वो॒ न य॒ाता॑ विभ्वो॒ रथ॒ नये॑ वर्तयन्तु ॥ १ ॥ ऋतु॑क्षणः । वा॒जाः । मा॒दय॑ध्वम् । अ॒स्मे इति॑ । नः | म॒घवा॒नः । स॒तस्यै | आ । यः॒ः । अ॒र्वाच॑ः । ऋ॒त॑त्रः । न । याताम् । विद॒म्व॑ः । रथे॑म् | नये॑म् | वर्तय॒न्तु ॥ १ ॥ चेट० हे ऋभवः ! वाजाः ! इति ज्येष्ठकाभ्यां व्यपदेशः, मादयध्वम् अस्मासु हे नरः] मध्वस्तः ! सोमैन । गच्छतां युष्माकम् अभिवोमुखाः अश्वाः रथम् आ वर्तयन्तु नृहितम् यथा मनुष्याणां कर्माणि भवतां रथम् आवर्तमन्ति' हे महान्वः ॥ 1 ॥ आ॒र्ऋशुभि॑र॒भि वः॑ः स्याम॒ बिम्वो॑ वि॒भुभः शव॑स॒ शवो॑सि । वरजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साताविन्द्रे॑ण यु॒जा त॑रुपेम वृ॒त्रम् ॥ २ ॥ ऋ॒भुः । ऋ॒भुऽभिः॑ । अ॒भि । व॒ः । स्य॒म॒ | विऽम्च॑ः । वि॒भुमि॑ः । शव॑सा । शवो॑सि । वाज॑ः । अ॒स्मान् । अ॒व॒तु॒ । चाज॑ऽसातौ । 'इन्द्रे॑ण । यु॒जा । त॒रु॒षे॒म् । वृ॒त्रम् ॥ २ ॥ बेङ्कट० ऋभुभिः युष्माभिः वयमपि अभवः शत्रूद अनि भवेम | तृतीयायामपि 'बहुवचनस्य बस्नसौ" ( पा ८, १, २१ ) इति ष्टम् । ऋभुरिति जसः स्वादेशः । तथा विभुभिः भवद्भिवयं व विभ्वः महारतः बलेत बलानि अभिभवेम| "वाजः कनीया" युष्माकम् अस्मान् समामे रक्षतु | तेषां सहायभूतेन इन्द्रेश तरेम शत्रुम् ॥ २ ॥ ते चि॒द्धि पूर्वीगंभ सन्ति शासा विश्व अर्य उ॑प॒ता॑ति चन्यन् । इन्द्र॒ो विभ्व ऋभुक्षा वाजो॑ अ॒र्यः शत्रूमि॑ध॒त्या कृ॑ण्व॒न्॒ वि नृ॒म्णम् ॥ ३ ॥ ते । चि॒त् । ह्रि । पू॒र्वीः । अ॒मि । सन्ति । शा॒ासा | विश्वा॑न् । अ॒र्थः ॥ उपरश्तोति । च॒न्द॒न् । इन्द्र॑ः । विऽभ्वा॑ ऋ॒भुक्षाः । दार्जः । अर्थः । शत्रूः | मिथुत्या । कृ॒णव॒न् । । नृभ्णम् ॥३॥ २. मभिः ७. ममियो 1. विलि मूको. २ गमनकामना दि भरमान् एम. ४. ते हेय्य सिंवि ५. "समाना. गुको. ८. यनि स्को, ९-९, इ. या (५,२). 10- 1. मभिः समः प्रस्तावः बनवान स. बानीया ए ६६. नारिव मूडो,