पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४१८ ग्वेदे सभाष्ये वेङ्कट० वालो पते | प्रणेता भग अस्माक गृहाणा वर्धपिता गोगि अवैश स्पष्टम् ॥ २ ॥ वास्तो॑ष्पते श॒ग्मया॑ स॒सदा॑ ते समहि॑ र॒वया॑ गा॒तु॒मया॑ । पा॒हि क्षेम॑ उ॒त योगे॒ वरे॑ नो यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ ३ ॥ चास्तो॑ । पते॒ । अ॒ग्मयो॑ । स॒मा॒ऽसो | ते॒ | सक्षमह । यो | गातुइमत्यो । पा॒हि॑ि । क्षेमे॑ ३ उ॒त । योमे॑ । वर॑म् ॥ न॒ । यु॒यम् । पि॒त॒ । स्व॒स्तिऽभि॑ ॥ सदा॑ ॥ न॒ ॥ ३ ॥ । । 1 [ अ५ अ ४, २१, इन्दो || भजरा इति चेट० बास्तो पते | सुखकरेण व उपसदनेन रमणोयेन गतिमता ससका भवेम | रक्ष मान् योगक्षेमयो कदयणम् ॥ ३ ॥ इति पचमाटके चतुर्थाध्याये को धर्म ॥ [५५ ] वसिष्ठो मैशावरणिरूपि । प्रथमाया मातोप्पविर्देवता, शिष्टानामिन्द्र | आद्याया गायत्री छन्द: द्वितीयादिचतुध्यन्ता उपरिष्टाद् वृदस्य पचम्याग्रष्टस्यन्ता अनुष्टुभ | अ॒दी॑ष॒हा वा॑स्तोऽपते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् । स॒खा॑ सु॒शेय॑ ए॒धि नः ॥ १ ॥ अ॒मी॑व॒ऽहा । वा॒स्तो । पते॒ 1 विश्व | रूपा । आ॒ऽवि॒शन् | सखा॑ सु॒शेषै | ए॒धि॒ । न ॥ १ ॥ बेट० रक्षोड़ा बास्त्रो पते! विश्वानि रूपाणि आविशन् सख्खा सुसुख भव अस्माकम् ॥ १ ॥ यदर्जुन सारमेय ह॒तः पि॑शत॒ यच्छ्से । जो॑व आजन्त ऋ॒ष्ट्य॒ उप॒ स्रुके॑षु॒ चप्स॑तो॒ नि षु स॑प ॥ २ ॥ यद । अर्जुन। सारमेय । द॒त । पिशङ्ग॒ । यच्च॑से । व आ॒जन्ते॒ | ध्य॑ ।। || नि । सु | स्वप ॥ २ ॥ धेङ्कट० यदा त्वम् अर्जुनवण | सारमेय ! पिशङ्गवर्ण दन्तान् यच्छसि दिवृतान् करोपि, तदानीं कि आजन्ते इस सत्र ऋष्टिसदृशा भवन्ति हुन्वा सृक्कयो उप बात लेलिहानस | सत्व सुष्ठुनि स्वापय | शौनक - वरुणस्य गृद्दान, रात्रौ चरिष्ट' 'स्वप्न आचरत् । प्रचिवेशाय तु तत्र वा "नदन अभ्यधावत" | १ मॅनेता छ' राक्ष, व्याख्याता (१०, १७) सूको ९.५ स्वप्रमानन मूको ईंवरास मूको ३० सप उस भूको ४४. नास्ति मुफो ५. मास्न ६ ६ वटय र एभ, सम्र 4 वि अ. 1. वान् विम', ताल न ८ बसिडा ७. इष्टि विक्ष', ११११ नेयमापत सूक्रो