पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५६, मं २ ] सप्तम मण्डलम् नह्ये॑षां जन॑प॒ वेद॒ ते अ॒ङ्ग नकै । हि । ए॒षम् । जुनूषि॑ । वेद॑ । वि॑द्रे मि॒थो ज॒नित्र॑म् ॥ २ ॥ । अङ्ग | विद्वे । मि॒थ । ज॒निन॑म् ॥ २ ॥ वेङ्कट० न कश्चित् हि एवम् जन्मानि वेष्ठि ते एच परस्परस जन्मभूमी जानन्दि ॥ २ ॥ अ॒भि स्व॒पूमि॑मि॒थो व॑पन्त॒ चास्वनसः श्ये॒ना अ॑स्पृधन् ॥ ३ ॥ अ॒भि । स्व॒ऽपूरि॑ । मि॒प । व॒प॒न्त॒ । वात॑ऽस्व॒नस | श्ये॒ना । अस्पृधन् ॥ ३ ॥ चेङ्कट० स्वभूवैरदकै परस्पर सर्व एवं विन्याम् अभिवदन' दुर्धन्ति 'वपन्ति उदकानि । निर्ण-उत्स्वनागमनशीला पर्वते निविटा भवन्ति ॥ ३ ॥ ए॒तानि॒ धीरो॑ नि॒ण्या चि॑केत॒ पृश्न॒र्यदूधो॑ म॒ही ज॒भार॑ ॥ ४॥ ए॒तानि॑ । धीरे । नि॒ण्या । चकेत | पृश्नि । यत् । ऊर्ध 1 म॒ही | ज॒भार॑ ॥ ४ ॥ चेट० एतानि भूतानि आइ सन्तर्हितानि जानाति, वृद्धि महत्ती यानि क्षारमीय ऊघसि जभार' । 'पृश्निये वे पयसो महतो जाता (तै २, ३, ११,४ ) इति आह्मणम् ॥ ४ ॥ साचि सुची मरुद्भिरस्तु स॒नात् सह॑न्ती पुष्य॑न्ती नु॒म्णम् ।। ५ ।। · सा । विट् । सु॒ऽनीरो॑ । म॒रुत्ऽभि॑ । अ॒स्तु॒ । स॒नात् । सह॑न्ती ] पुष्प॑न्ती ॥ नृ॒म्णम् ॥ ५ ॥ चेट० सा विट् सुमना मरुद्भि भवतु चिरम् अभिभवासी शत्रून् पुष्पन्ती व धनम्। याऽपि वैवानि" निण्यानि वेदेति ॥ ५ ॥ याम॒ येष्ठः शु॒भा शोभि॑ष्ठाः श्रि॒या सॅमिंगला ओजभिग्राः ॥ ६ ॥ याम॑म् । येष्टा॑ 1 शु॒भा । शोभि॑ष्ठा । श्रि॒या । सम्मि॑ला | ओज॑ ऽमि ॥ ज॒ग्रा ॥ ६ ॥ । 1 चेट० नियातम्यम् अत्यन्त बान्त उदकेन सत्य शोभितार मल्हारैयां शोभमाना" प्रिया सहसा " असे उद्गुण ॥ ६ ॥ उ॒ग्रं ओज॑ः स्व॒रा शव॒स्पर्धा म॒रुद्भर्गुणस्तुर्विष्मान् ॥ ७ ॥ 3. ** 1 "जिवनको २२ प्रतिवदन् विएस, बपति उस्कानू !. मूझे ४. माझे मूको. ५ भन्द्रिमा जानती वि.६ र मूकी भरना शिश एम माना मन्तिमूको ९ घेतू मूको. शानभ १२ निरनिनिष्पाने र एम. 10. विभूको १३. मानो. 11 मानिए