पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु५६, में [१३] साग भण्डलम् १४२३ शु॒ची॑ ॥ यः॒ । ह॒न्मा | म॒रुतः | शु॒नाम् । शुचि॑म् | हि॒नोमि॒ अ॒ध्व॒रम् । शुचि॑ऽम्यः । ऋ॒तेन॑ । स॒त्यम् । ऋ॒त॒ऽसाप॑ । आय॒न् । शुचि॑ऽजन्मानः । शुच॑यः । पा॒य॒काः ॥ १२ ॥ 1 वेङ्कट सुचीनियुष्माकं इस्यानि है महनः । शुचीनाम् शुचिम् मेस्यामि यज्ञन् शुनिभ्यः भवद्भ्यः | सत्येनव रायम् सत्यशः महतः शमन शुचिजन्मानः शुचयः शोधकाः ॥ १२ ॥ अ॑मे॒ष्वा म॑रुतः खादयो॑ वो॒ो वक्षि॑ःसु रु॒क्मा उपशिथियाणाः । विवि॒द्युतो न वृ॒ष्टि रुच॒ना अनु॑ स्व॒धामायु॑धैर्यच्छ॑मानाः ॥ १३ ॥ असे॑षु॒ । आ । म॒रु॒त॒ः । सा॒दय॑ः । चुः । वक्षैःऽसु | रु॒क्माः । उ॒प॒ऽशिनियाणाः । वि । वि॒ऽद्युतैः । न । वृ॒ष्टिंऽभिः॑िः । रु॒चानाः | अनु॑ । स्व॒धाम् | आयु॑धैः । यच्छ॑मानाः ॥ १३॥ बेङ्कट० हे मस्तः! युष्माफम् अंसेषु खाइयः भवन्ति । चक्षस्ड च रुक्माः उपश्नीयमाणाः भवन्ति । विद्युत इ टिभवि रोचमाना: मरुतो भवन्त्यालङ्कृसाः। ते खधाम् उदकम् आयुर्थः अनु नियच्छन्ति ॥ १ अ बु॒ध्न्या॑ व ई॒स्ते॒ महा॑सि॒ प्र नामा॑नि प्रयज्यवस्तिरध्वम् । सह॒स्रियं॑ दम्बै भागमे॒तं गृ॑मे॒धी ये॑ मरुतो जुध्वम् ॥ १४ ॥ प्र ॥ ब॒घ्न्या॑ । ब॒ । ई॒र॒ते । महाँसि । प्र । नामा॑नि । प्र॒ऽय॒ज्यवः । तर॒ष्व॒म् । सह॒स्रिय॑म् । दय॑म् । भागम् । ए॒तम् । गृह॒ऽमे॒धीष॑म् । म॒रु॒तः । जुपध्व॒म् ॥ १४ ॥ वेङ्कट० प्रेरयन्ति मन्तरिक्षभवानि भवतो बलानि । हे यूगं हे शकर्पेण मटम्या | उकानि यर्धयत सहसम्भिवम् गृहभवम् मागम् एतम् गृहमेधीपाख्यम्पन्चम् मरुतः ॥ १४ ॥ यदि॑ स्तु॒तस्य॑ म॒रुतो॑ अ॒र्घीयेत्था वित्र॑स्य वा॒जिनो॒ हवी॑मन् । म॒क्षू राय सुवीर्य॑स्य दात॒ न च यम॒न्य आदभूदया ॥ १५ ॥ यदि॑ । स्तु॒तस्य॑ । म॒रु॒तः । अ॒धि॒ऽइ्॒य । इ॒त्वा । विम॑स्य । इ॒जिन॑ । हर्बीमन् । भक्षु । रा॒यः । सु॒ऽत्रीय॑स्य । तूं । नु | चित् । यम् | अ॒न्यः । आ॒ऽदम॑त् | अरा॑वा ॥ १५ ॥ वेङ्कट यदि स्तुतं हे मरुतः ! जानीय दृश्ये मेघाविनः दविष्यातः भाद्वाने सीधनं सुवीर्ये दत्त क्षियम्, यम् रयिम् अन्यः आदमत खदाता। धरातीनां धनमाहत्यारमम्पं दत्तेत्यर्थ भवति ॥ १५ ॥ इति पञ्चमाटके धतुध्याये चतुरिंशो वर्ग. * ॥ २. "यन्तः मूको, ३. आरणयुदान वि . "शमशु मूको. ५०५ नास्ति मूकटे. ४. अरारणीनां सूफो,