पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स५८ मे २ ] सतमं मण्डलम् २४२९ चेट० उधारयसती: सोक्षणं कुर्वते गणाय यः दैथ्यस्य स्थान महान् सभ्यो देवेभ्यो परचचरः पिशकसीकुर्नन्ति धावापृथिव्यौ महश्येन । म्याग्नुवन्ति च नाक्म् लोकम् अस्याः पृथिव्याः भारम्य वंशरहिसेनान्तरिक्षेण ॥ १ ॥ ज॒नूभि॑द् वो मस्तस्यै॒ष्ये॑ण॒ भीमा॑स॒स्तुर्वमन्य॒योऽया॑सः । प्र ये महो॑भि॒रोज॑स॒ोठ सन्ति॒ विश्व यो याम॑न् भपते स्व॒क् ॥ २ ॥ ज॒नूः । चि॒िछ । चुः ॥ म॒रुतः । ते॒ष्ये॑ण | भीमा॑सः | तुर्विमन्यवः । अपा॑सः । न । ये । महंऽभिः । ओज॑सा । उ॒त | सन्ति । विश्वेः | वा॒ः | यम॑न् । भ॒यते । स्य॒ऽदृक् ॥२॥ 1 वेङ्कट० जम्मानि चुम्माकम् मरुतः ! दीप्तेन रङ्गेश हे भीमाः! बहुत्रोधाः! गगनशौष्टा !। प्र अध न्ति ये मइन्दिस्तेजोभिः बलेन च सह सैयां युप्माकं गमने सर्वोऽपि स्वरंग बिभेति । दिवो दर्शनात् 'वनस्पतिः स्वक् | वनस्पतयो दयू पयन्ति उत्तिएन्त ॥ २ ॥ बृ॒हद् वयो॑ म॒यव॑द्भ्यो दधात॒ जुजो॑प॒ग्निन्म॒रुत॑ सु॒ष्टुति॑ि नः॑ । ग॒तो नाध्वा वि ति॑िराति ज॒न्तुं प्र : स्पाहा॑भि॑िरू॒तिभि॑स्तिरैत ॥ ३ ॥ बृहत् । वयः॑ः । म॒घरे्॑यम्पः । द॒धा॒ात॒ । जुजो॑षन् । इत् । म॒रुत॑ । सु॒ऽस्त॒तिम् । नः॒ः ॥ ग॒तः । न । अघ्य । वि | तराति॒ । ज॒न्तुम् । म । न॒ः । रुपाहा॑भिः ॥ ऊ॒तिऽभि॑िः । तरॆत् ॥३॥ चेट गृहत खन्नम् इविष्मद्भ्यः प्रयच्छत हे ऋत्विजः ! सेबन्ते व स्माकम् भक्तः सुष्टुतिम् । सोऽयं सद्गुणो यथा गतः अध्वा विरमयति जन्तुम् एवम् वि रमयति एब्धकामम् अजिगमिपुं करोति । सोऽस्मान् स्पृहणीयैः रक्षणैः प्र वर्धयेदिति ॥ ३ ॥ यु॒ष्मोतो॒ विनो॑ म॒रुतः शत॒स्व यु॒मो अर्वा सह॑रिः सह॒स्त्री | । शु॒ष्मोत॑ः स॒म्राउ॒त ह॑न्ति वृ॒त्रं प्र तद् व अस्तु घृ॒तयो दे॒ष्णम् ॥ ४ ॥ यु॒ष्माऽज॑तः । चि॑ञैः । म॒रुतः । श॒त॒स्त्री । युष्माऽउ॑तः । अव | सर्दुरिः । स॒द्वनीं । यु॒ष्माऽजेत. | सम्राट् | उ॒त । ह॒न्ति॒ | वृ॒त्रम् | प्र 1 सत् | व | अ॒स्तु । घृ॒तयः। दे॒ष्णम् ॥४॥ चेङ्कर० युष्माभी रक्षित हे मरुतः 1 वोठा बहुधनः भवति । सुष्मोतः अध. सद्दनशीलः सहरू आइरति शत्रुभ्य | "युष्मोत. अनधो राजा अपि च इन्ति शत्रुमसम्राट् भवन् प्र अस्तु तत्' युष्माकं दानम् अस्मास है कम्पयितारा ! ॥ ॥ स्पति रुग्वन्वनस्पते या वि ५. समात्सूको. ६. अध १. वकमूको. २२. स्पति स्वगृहन् वनस्पते या लखम;

  • स्पति ग्यम् वनस्पते यासू . ३. छत मूको. ४. दम्या मूको.

विभ ७७ तो नशोरखा विथ युष्माती नशी रजा ल शुभ. ८ भवन्ति मूको. ९८ भूको,