पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४३० ऋग्वेदे समाप्ये [ अ५ अ४ व २८ ताँ आ रु॒द्रस्य॑ मीळ्हुषो॑ विवासे यु॒विम॑स॑न्ते म॒रुत॒ः पुन॑र्नः । यत् स॒स्व निद्दीषे यद॒ाविव॒ तदेन॑ ईमहे तुराणा॑म् ॥ ५ ॥ तान् । आ । रु॒द्रस्य॑ । मी॒ळ्हुषैः । वि॒वसे | कृ॒वित् | न॑स॑न्ते | म॒रुत॑ः । पुन॑ः । नः॒ः । यत् । स॒रवर्ती । जि॒िह्वीकरे | यत् । अ॒विः । अवं॑ । तद् | एन॑ः । इ॒महे॒ । तु॒राणा॑म् ॥ ५ ॥ चेङ्कट तान् परिवरामि रुद्रस्य यूनून सेवन बहु अस्माकं नमयन्ति मरुतः पुनः । “सव.' ( निघ ३, २४ ) इत्यन्तर्हितनाम अन्न तु सहवर्तति दृष्टम् । यत् शन्तर्हित पापं क्रुध्यन्ति मरुतः, यत् च भाविभूंसन, ॐव ईमहे तत् एनः मरुतां क्षिप्राणां हृद्रतम् खपगच्छरिवति याचामहे ॥ ५ ॥ प्र सा वा॑चि सुष्टुतिर्म॒घोना॑मि॒दं सू॒क्तं म॒रुतो॑ जु॒पन्त । आराच्च॒द् द्वेष वृषणो घृ॒योत यु॒यं पा॑त स्व॒स्तमि॒ः सदा॑ नः ॥ ६ ॥ प्र । सा । वा॒चि॒ । सु॒ऽस्तु॒तिः । म॒घोना॑म् ॥ इ॒दम् । सु॒ऽउ॒क्तम् । म॒रुत॑ः । ज॒ष॒न्त॒ । आ॒रात् । चि॒त् । द्वेप॑ः । वृष॒णः । युयोत । युयम् । पात । स्वस्तिमैः । सदा॑ । नः॒ः ॥ ६ ॥ येङ्कट० प्रोक्ता' सा इयम्, सुष्टुतिः | हविष्मताम् इदम् सूक्तम् मरुतः सेवन्ताम् । भस्मतो दूरे हे वृषणः ! पापं पृथक् कुरुत ॥ ६ ॥ "इति पञ्चमाएके चतुर्थाध्याये मष्टाविंशो वर्गः ॥

  • यसिहो मैत्रावरुणिरृषिः । मरुतो देवता, द्वादश्या रुद्रः | प्रगापश्छन्दः ( विषमा बृहत्वः,

समाः सदस्यः ) सतम्यष्टम्यौ त्रिष्टुभौ नवमीदशम्येकादश्यो गायभ्यः, द्वादश्यनुष्टुप् । यं त्राय॑ध्व इ॒द॒मि॑द॒ देवा॑सो॒ यं च॒नय॑थ । तस्मा॑ अग्ने॒ वरु॑ण॒ मित्राय॑म॒न् मरु॑त॒ः शर्म॑ यच्छत ॥ १ ॥ यम् । त्राय॑ध्वे । इ॒दम्ऽÌदम् । देवा॑सः । यम् । च॒ । नये॑य । तस्मै॑ । अ॒ग्ने॒ । वरु॑ण । मित्र॑ । अ॒र्य॑मन् । मह॑तः । शर्म॑ । य॒च्छत॒ ॥ १ ॥ चेङ्कट० यप्पू रक्षत इत्यमित्थम् देवासः | यम् घ नयथ, तस्मै माम् हेरम्यादय! सुखं प्रयच्छत मारुतं सूफम् ॥ १ ॥ 3-3. सत्वरितामिहमन्तर्हितनामानुनिटम् मू. २ को साप्रो विश ४०४ नास्ति मूको,