पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६०, मं ७ ] सप्तमं मण्डलम् 1 इ॒मे । मि॒त्रः । वरु॑णः । दुःऽदर्भोस । अ॒च॒तम॑म् । चि॒त् । चि॒त॒प॒न्ति॒ । दक्षैः । अपि॑ । क्रतु॑म् । सु॒ऽचेत॑स॒म् । वत॑तः । ति॒रः । चि॒त् । अह॑ः सु॒ऽपथा॑ ॥ इ॒य॒न्ति॒ ॥ ६ ॥ वेङ्कट इमे मित्रः वहणः च भर्गमा च दम्बितुमसरमा शमवि पुरुपं यन्ति स्वसामध्यैः । अपि च कमै सुप्रज्ञानम्, भजमानाः तिरः नयन्ति भ पापम्, स्वोर शोभनेन मार्गेण ॥ ६ ॥ इति पशमाटके पचमाध्याये प्रथमो बर्गः ॥ इ॒मे दि॒वो अनि॑मपा पृथि॒व्याच॑क॒त्वा॑सो॑ अच॒तसै नयन्ति । प्र॒जे चि॑न्त॒द्य ग्राम॑स्त पारं नो॑ अ॒स्य वप्पि॒तस्य॑ पर्मन् ॥ ७ ॥ इ॒मे | दि॒वः । अने॑ऽमिषा ] पृ॑थि॒व्याः । नि॒कत्स॑ः । अ॒न्च॒तस॑म् 1 न॒ष॑न्ति॒ । प्र॒जे । चित् । नर्थः । गा॒ाधम् । अस्तु । पारम् | नः । अ॒स्य | दि॒ष्पि॒तस्य॑ | पर्षन् ॥ ७ ॥ २४३९ वेङ्कट में घुलोक अनिमेपेण पश्यन्तः अस्याध पृथिव्याः ज्ञावार: कई अनुष्य स्तोतारं नमन्ति ब्राज गमनमार्गः उदकस्य, वत्र चास्याः नद्याः स्थलं विद्यते । तस्मात् 'सुतरेयं नदी' भवताम् । तथा सवि पारम् अस्य प्रवृद्धस्योदय (तु या ६,२०) नयन्त्विति काशन नदोमुहितीपुराइति ॥७॥ यद् ग॒ोपाच॒ददि॑ति॒तः॒ शर्म॑ भ॒द्रं मि॒त्रो यच्छ॑न्ति॒ वरु॑णः सु॒दासे॑ । तस्मि॒न्ना चो॒ोकं तन॑य॒ दधा॑ना॒ा मा कर्म देव्हेनं तुरासः ॥ ८ ॥ यल् । ग॒नो॒पाव॑त् । अदि॑तः । शर्म॑ । भ॒द्रम् । मि॒त्रः । यच्च॑न्ति । वरु॑णः | सुन्दास तस्मि॑न् । आ । तो॒कम् ॥ तन॑यम् । दधा॑नाः । मा । कृ॒र्म । दे॒व॒ऽहेछ॑नम् । तु॒रा॑स॒ः ॥ ८ ॥ वे० पदि गोपनषत् पृथिवी गृहम् भजनोयम् मित्रः वरुणः च प्रयच्छन्ति सुवराजे तस्मिन् वयं पुत्रं पुत्रं च धारयन्यो निवामा वा उन्धधनाः श्रौर्यादिकं देवानां 'शोधनम् मा करवाम है स्वरमाणाः ! इति । उत्तरोऽर्ध: प्रत्यक्षः ॥ ८ ॥ अन॒ वेदि॑ होत्रा॑भिर्य॑जेत॒ रिप॒ः काश्च॑द् वरुण॒धु॒तः सः । परि॒ द्वेषो॑भिरर्य॒मा घृ॒णक्तुरुं सु॒दा घृषण उ लोकम् ॥ ९ ॥ अये । वेदि॑म् | हो॒त्रा॑भिः । यजेत् । रिः । काः । चि॒त । व॒रुण॒ऽनुतेः । सः । परि॑ । द्वेष॑ऽभिः । अर्य॒मा । वृण॒तु । उ॒रुम् । सु॒दा । घृ॒षण | ॐ इति॑ | लो॒कम् ॥ ९ ॥ येङ्कट० याः काः चित् दियो रिपुभूताः वरुणस्य होग्य प्रजाः भवन्ति, सासाम् वेदिम् सः वरुणः १. वदतिम मुको २ चौदयति भ म ३०३. नास्ति मूको, ४ मे दिवः स ५. प्रति मूको. ६.६. रेवदर्दी मूको ७ नमाने विति वि' क; नयनयुभिवति स लभ, ८. नास्ति १९८ तथन मा पु ल भ. १०. रोड प्रस्ताबा, 19. दोनयः मूको.