पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ ऋग्वेदाप्ये ऋत्विभिः पृथक् फरोतु यशोन्मुसान् मसुरानू विश्कथयतु घा, अर्थमा गोधैः । विस्तीर्ण स्थानं वैजयनाथ हे बर्पियारी ! मित्रान! उस्तमिति ॥ ९ ॥ [अ५५ स॒स्वश्च॒िाद समृतिस्त्वे॒प्ये॑पामच्ये॑न॒ सह॑सा॒ सद॑न्ते । यु॒ष्मद् भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्प चिन्महि॒ना मृ॒ळता॑ नः ॥ १० ॥ स॒स्वरिति॑ । चि॒त् । हि । सम्ऽरृतिः | ने॒षी | ए॒पाम् | अ॒प॒च्चैन । सह॑सा । सह॑न्ते । यु॒ष्मत् । भि॒या । वृ॒ष॒णः । रेज॑मानाः | दक्ष॑स्य । चि॒त् । म॒हि॒ना । घृ॒तै ] न॒ः ॥१० ॥ वेङ्कट० एषाम् असुराणां जतैः पुरोदिया (तु. निघ ३,१५) समृतिः सहतिः सः यी दोमिती मसेन भवति । तथा अन्तर्दिसेन (सु. निघ ३, २५) घलेन अभिभवन्धि सर्वाः प्रजाः । युष्मद् 'वर्मितारः । कम्पमानाः अपि द्वेिषु मदरन्ति बलस्य मध्येन रात्र अस्मान् सुसयतेवि ॥ १० ॥ परि वृणच द्वेपोभिः यो ब्रह्म॑णे सु॒म॒तिमा॒ायजा॑ते॒ वाज॑स्य सा॒तौ म॑र॒मस्य॑ रा॒यः । सक्ष॑न्त म॒न्पु॑ म॒धवा॑नो अ॒र्य॑ उ॒रु स॒र्या॑य चक्रिरे सुघा ॥ ११ ॥ 1 यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । स॒तौ । प॒र॒मस्ये॑ । रा॒यः । सोक्ष॑न्त । म॒न्युम् । म॒घऽया॑नः । अ॒र्यः | उ॒रु | क्षया॑य । च॒रे । सु॒ऽधातु॑ ॥ ११ ॥ वेङ्कट० यः ग्राह्मणाय मह्यम् सुमतिम् अहस्य परमस्य व धनस्य लाभार्थम् आप्रयच्छति सुद्दाः पैजननः, वस्य शत्रोः क्रोधम् तस्य भगाः सहन्ताम् धनवन्तः । तथा विस्तीर्ण शोभनसन्धानं स्थानम् भावासाय कुर्वन्त्विति ॥ १३ ॥ इ॒यं दे॑व पु॒रोहि॑तिर्य॒षभ्यो॑ य॒ज्ञेषु॑ मित्रावरुणावकारि । विश्वा॑नि दुर्गा पि॑प्र॒तं ति॒रो नो॑ यूयं पा॑त स्व॒स्मि॒िः सदा॑ नः ॥ १२ ॥ २. बलेन ' 1. ना मूको. ६. "अनं स विलः ना स अ लभ. ८. तस्मात् मूको ९.९, नास्ति मूको, इ॒यम् । दे॒वा॒ । पु॒रःऽहि॑तिः 1 यु॒न॒ऽया॑म् । य॒ज्ञेषु॒ । वि॒त्रावरु॑णौ । अ॒क्रारि॒ वि॒िश्वा॑नि । दु॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । न॒ः । यु॒यम् । पा॒त॒ । स्व॒स्तिऽमि॑िः । सदा॑ | नः॒ः ॥१२॥ वेङ्कट० हे देवौ ! मित्रावरुणौ । युवाभ्याम् इयम् पुरोहितिः पुरोनिधानयोग्या स्तुतिः यज्ञेषु अवारि । विश्वानि दुर्गाणि अतिपारयतम् अस्मान् ॥ १२ ॥ इति पञ्चमाह पञ्चमाध्याये द्वितीयोगः ॥ ३. छन्द्रियूको. १४. सदा मुको. ७. वारयतम्ल सभः थारयत अवाश्या. वि. ५. कोषः स.